SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूणिः २ अध्य० ५ उद्देशः ।। ८२ ॥ आयरियसंतगं, गिण्दामि परिभुंजामि वा, कोयि परित्ता अद्वाणणिगता वा एहिंति तेसिं दाहामि, नाणादिअड्डाए वा परिभुंजंति, ण दप्पट्टा, जिणकप्पियादी वि नाणादिनिमित्तं परिभुंजंति, परिहारो दुविहो-धारणापरिहारो य उवभोगपरिहारो य, दुविहेणवि जहाकालं जहादेसं च परिहरिजा 'एस मग्गे' एस पञ्चकखीकरणे, नाणादिमग्गो तस्संघणहेउं पिंडउवगरणसेज उवाहिसंघाया नाणादी य 'आयरिएहिं पवेदितं' णिश्च अप्पणिज्जे गुरुसु य बहुवयणं, वद्धमाणसामिणा सव्यतित्थगरेहिं वा पवेदितो, साधु आदितो वा वेदितो प्रवेदितो, ण सेच्छया आसत्तिमता वा, जहा बोडिएण धम्मकुञ्चगकड सागरादि सेच्छया गहिता तहा णवि, जह वा सातिमोग्गल्लेहि बुद्धवयीकरिता पगासितं तहा णवि, अतो सत्थगोरवकारणा आयरियग्गहणं, अतो तंमि आयरियपवेदिते मग्गे 'जहित्य कुसलो' जेणप्पगारेण जह, कुमलो भणितो, तं कुरु तं वा चिटु जहित्य कुसले, आमलेवेण वा गंधलेवेण वा आहारउवगरण सिजा संथारगादि उप्पायंतो अतिरित्तोवहिलेवेण वा परिकम्मण अविहिपरिहरणमुच्छालेवेण वा 'ण लिंपिआसि'त्ति, एयं अहं बेमि, ण वा सयं उलूगादिव, जह परोपदेसातो, परिग्गहातो अप्पाणं (पि) कजति पुत्तं, परिग्गहस्स य मूलं पंच कामगुणा, तेण 'पुत्तं कामा दुरतिक्रमा' दुविधा कामा इच्छाकामा मयणकामा य, इच्छा अप्पसत्था हिरण्गाति, मदणकामा सद्दादि, दुक्खं अतिकमिअंति दुरतिकमा, अहवा कामगुणमुच्छितो लोए, लोयं चेव णिस्साए धम्मं चरमाणेणं कामा दुरतिकमा, भणियं च - " अणुसोतपट्टिते" बहुजणंमि बहुपावए इंदियाई अणुसोतवाहीण, तेसिं पडिसोतं दुक्खं गंतुं, अतो कामा दुरति कमा, ण पडिसककरणा, दुक्खं पडिवूहितं जीवितं अतो अप्पडिवूहगं, तं तु भवग्गहणजीवितं तं छिष्णं छिष्णं ण सक्कड़ वत्थं व लिप्पगं व जद संधेतुं भणितं च- "असंखयं जीविय मा पमायए० " किं च - "जहीहि विषयान् सौम्य !, त्वरितं यान्ति मग्र्गादि ॥ ८२ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy