________________
श्रीआचारांग सूत्रचूर्णिः
२ अध्य०
५ उद्देश
1112 11
धरति, अहवा नाणदंसणचरित्ताई भावसंधी ताई लभित्ता 'से ण आतिए ण आतियावए' अणेसणिअं णातिए णातियावए णणं-ण अण्णमणुमोदए, अहवा णातिए णातियावइत्ति परकडपरणिट्टितंसि सइंगालं सधूमं च बिलमिव पण्णगभूतेणं सई (सयं) न आतिए आइयावए, सो एवं पिंडसंधिवियाणओ अणेसणिजविवञ्जओ 'सव्वामगंधं परिण्णाय' अहवा कयरो सो संधी जो अणेसणिज्जं णाइयति णातियावयतेत्ति १, तं पुण अणेसणिज्जं 'सव्यामगंधं परिण्णाय' सभात्रा ण अव्विवरीतं आमं, दव्वे भावे य चउमंगो, दव्वामं आमं दव्वं, भावामं उग्गमदोसो, अहवा आमग्गहणा उग्गपकोडी गंधग्रहणा विसोधिकोडी गहिता, एवं दुविहपरिण्णाए परिणाय 'निरामगंधो परिव्वए' ण तस्स आमं गंधो वा विजती निरागमगंधो, सन्तो वए परिव्वए, सो एवं निरामगंधो परिव्वयंतो 'अदिस्समाणो' न दिस्समाणो अदिस्समाणो 'कयविक्कयेहिं' किणणं कओ विकीणणं विकयो किणाति विकिणाति वा सो, कयविकये न दिस्सति, कीतकडग्गहणा सेमावि उग्गमदोसा गहिता, उग्गमदोसग्गहणा उप्पायणादोसा एसणादोसा य सूपिया, अहवा ण किणे ण किणावए किर्णतं णाणुमोदए, तिण्णि विसोहीकोडीओ गहियाओ, ण हणेइ ण |हणावए हणतं णाणुमोदए तिष्णि आमकोडीओ गहियाओ, ण पये ण पयावए पर्यंतं नाणुमोदए तिष्णि गंधकोडीओ गहियाओ, अविसोधिकोडीओवि वुञ्चति, एवं णत्रकोडीपरिसुद्धं विगईंगालं विगतधूमं, एवमादि पिंडदोसे परिहरंतो पिंडणिमित्तं वा अडतो 'से कालवणे बलपणे' कालं जाणइ सुभिक्खदुब्भिक्खं दिवसपमाणं रत्तिपमाणं, कालं वा जं वा जत्थ काले काथव्वं, जो वा जत्थ मिक्खाकालो, काले चरंतस्स उज्जमो सफलो भवति, अकाले विकलं, 'बलपणो'ति अप्पपरकतं बलं जाणति, तात्र अडति जाव सक्केति पडिनियत्तो भोत्तुं, अतिपरिस्संतो तं न तरति भोतुं, जो पुण सति बले काले लाभे य नियतति सो किं अण्णे सिं दाहिति ?,
आमगंधिवर्जनादि
।। ७८ ।।