SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्री आचारांग सूत्रचूर्णि: २ अध्य० ५ उद्देशः ।। ७७ ।। अंतरेण जागो कीरति, अग्गिसमारंभे य नियमा छक्कायघातो, लोकतीति लोगो, असंजय लोगस्स पागकम्मसमारंभा, ते किमत्थं कीरति ?, अप्पणो से पुत्ताणं, पढिजड़ य- 'जमिणं विरूत्ररूवेहिं सत्येहिं विरूवरूवाणं अट्ठाए तंजहा- अप्पणो से' अध्पनिमित्तं अप्पणी चैव कोइ यागं करेंति, जहा अभणिजिओ अणाहा व रंडा एवमादि, अहवा अप्पणो पुत्ताणं च साहारणं, एवं धूयाणवि 'णाती 'ति पुव्वावर संबंधाणं णीयल्लगाणं, धीयंति धीयते वा धाइ, रायीणंति सामी चारभडाण वा दासाणं दासीणं कम्मगराणं कम्मगरीणंति एतेसिं कंठयं, आदिसति आएसं वा करेति, जं भणितं - पाहुणओ 'पुडो पहेणाए ति पिहू वित्थारे, अगप्पगारप स्थयणत्थे तंजहा - जामातुगाणं मित्ताणं, ते य एते जहुद्दिट्ठा पुत्तादि अण्णेसिं च सहजग सहवासादीणं पणयाई दिअंति, पहेणंति वा उक्खित्तभत्तंति वा एगट्ठा, सामा-रत्ती सामाए असणं सामासणं सामामणत्थं सामासाए, पाढे असणं पातरासणं पाती असणत्थं पातरासाय, एतेसिं सव्वेसिं पुत्तादीणं, सायं पादो य मतं दिखइ से, किंच एककालियं ?, अतो सामासाए पातरासाए, एतेसिं चेत्र अप्पातीणं अट्ठा सष्णिधिसंचयो कीरति, सन्निहाणं सन्निही, तत्थ खीरदधियोदणवंजणादीणि विणासिदव्वाई सन्निहि, तेलगुणाईणि अविणासियदव्वाणि संचयो, घणघण्णवत्थाईणि य, संजयणं संजमो, 'इहं'ति मणुस्सलोगे 'एगेसिं च' त्तिण सव्वेसिं, केयि तद्दिवसनिबद्धमित्तसंतुट्टा भवंति 'समुट्टिते अणगारे'त्ति संमं संगतं वा संजम उत्थाणेण उट्ठितो समुट्ठितो, अणगारो भणितो, आयरंति आयरिजते वा आयरिए - खित्तायरियादि, इह तु विरतेण चरितारिएण अहीगारो, आयरिया पण्णा जस्स स भवति आयरियपण्णो, आयरिया दिट्ठी जस्स स भवति आयरियदिड्डी, 'अयं संधि'त्ति अयमिति प्रत्यक्षीकरणे संघाणं संधि, जं भणितं भिकूखाकालो, अकालचारिस्स दोसा भाणियन्त्रा, उस्मग्गेण ततियपोरुसीए, अववातेण जात्र सूरो यागादि ॥ ७७ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy