SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ MH अल्पेऽपि अनिन्दा श्रीआचा- गंग सूत्र चूर्णिः २ अध्य० ५ उद्देश ॥ ७६ ।। S aini मे अंतराइयं कम्म उदिष्णं, एवं लाभालाभसमचित्तो थोवं लधु ण खिसए थोवं-अपज्जत्तं अहवा कतीइ सिस्थाई णीणिताई परिमुसिऊणं भणति-सिद्धो ओदणो आणेहि मिक्खं, अथवा ते घेत्तुं हत्थेणं अञ्चणियं काउं भणइ-कया अञ्चणिया, आणेहि मिक्खं, अहवा भणइ-लद्धं लोणं, मिक्खं आणेहि, अहवा भणति-धिरत्थु एरिसाए मिक्खाए, एरिस एगया थेरवासेणं एवमादी खिंसा, लद्धे अलद्धे वा पडिसेहिओ परिणमिजा, पडिसेहिओ-अतित्थावितो, तत्थ ण द्वाणं कातुं इच्छइ, ण वा दीण विमाणो भवति, ण वा रुडंतो परिणमति, न वा 'दिट्ठा हि कसेरुमती अणुभूयासि कसेरुमती। पीतं च ते पाणियतं वरि तब णाम न दंसणयं ।।१।। पढिाइ य-'पडिलाभितो परीणमे, णवोवासं चेव कुजा' तंजहा-दिण्णं अहो. कयत्थं सुलद्धं चेव माणुस्सगं जम्मजीवितफलं एवमादी ण कुजा 'एतं मोणं समणुवासे' एतंति जं चुद्दि मुणिभावो मोणं, सम्मंति, ण पूयासकारगारवट्ठाए, |ण वा णिदाणोवहतं, गणधरादीहि उसितं वसति अणुवसति अणुवासिजासित्तिबेमि ॥ एवमायारे द्वितीयस्य चतुर्थः॥ संबंधो म एव, लोगणिस्सितेणं संजमो कायब्वो, अणंतरसुत्तं तु 'एतं मोणं समणुवासेजा संमंति, ण पूयाहेडं, इहवि सम्म आहारउग्गमो चिंतिजइ, परंपरसुत्ते मिक्वायरियाधिगारो वति-पडिलाभितो परिणमेइ, इहपि सो चेव मिक्खायरियाहिगारो, तं पुण जेसु रंधणाहिगारो वट्टति तेसु पडिलाभिञ्जति, ताणि य अस्मितो विहरति, अणस्सियस्पकतो धम्मसाहणाई ?, माहणभावे कतो धम्मो ?, भणियं च-"धम्म चरमाणस्स पंच णिस्सट्टाणा पण्णत्ता०" (स्थानांग) ताणि तु साहणाणि वत्थपत्ताहारआसणमयणाणाति, तत्थवि सम्वेसि आहारो गरुयतरोत्तिकाउं 'जमिणं विरूवरूवेहि सत्येहि इति अणुद्दिदुस्स उद्देसे, विरूपरूवाणि, जं भणितं-अणेगरूवाणि, तं तु छण्हवि कायाणं किंचि मकायमत्थं, एते काया परोपरमत्याणि पायं भवंति, णय अग्गि ॥॥७६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy