________________
MH
अल्पेऽपि अनिन्दा
श्रीआचा- गंग सूत्र
चूर्णिः २ अध्य० ५ उद्देश ॥ ७६ ।।
S
aini
मे अंतराइयं कम्म उदिष्णं, एवं लाभालाभसमचित्तो थोवं लधु ण खिसए थोवं-अपज्जत्तं अहवा कतीइ सिस्थाई णीणिताई परिमुसिऊणं भणति-सिद्धो ओदणो आणेहि मिक्खं, अथवा ते घेत्तुं हत्थेणं अञ्चणियं काउं भणइ-कया अञ्चणिया, आणेहि मिक्खं, अहवा भणइ-लद्धं लोणं, मिक्खं आणेहि, अहवा भणति-धिरत्थु एरिसाए मिक्खाए, एरिस एगया थेरवासेणं एवमादी खिंसा, लद्धे अलद्धे वा पडिसेहिओ परिणमिजा, पडिसेहिओ-अतित्थावितो, तत्थ ण द्वाणं कातुं इच्छइ, ण वा दीण विमाणो भवति, ण वा रुडंतो परिणमति, न वा 'दिट्ठा हि कसेरुमती अणुभूयासि कसेरुमती। पीतं च ते पाणियतं वरि तब णाम न दंसणयं ।।१।। पढिाइ य-'पडिलाभितो परीणमे, णवोवासं चेव कुजा' तंजहा-दिण्णं अहो. कयत्थं सुलद्धं चेव माणुस्सगं जम्मजीवितफलं एवमादी ण कुजा 'एतं मोणं समणुवासे' एतंति जं चुद्दि मुणिभावो मोणं, सम्मंति, ण पूयासकारगारवट्ठाए, |ण वा णिदाणोवहतं, गणधरादीहि उसितं वसति अणुवसति अणुवासिजासित्तिबेमि ॥ एवमायारे द्वितीयस्य चतुर्थः॥
संबंधो म एव, लोगणिस्सितेणं संजमो कायब्वो, अणंतरसुत्तं तु 'एतं मोणं समणुवासेजा संमंति, ण पूयाहेडं, इहवि सम्म आहारउग्गमो चिंतिजइ, परंपरसुत्ते मिक्वायरियाधिगारो वति-पडिलाभितो परिणमेइ, इहपि सो चेव मिक्खायरियाहिगारो, तं पुण जेसु रंधणाहिगारो वट्टति तेसु पडिलाभिञ्जति, ताणि य अस्मितो विहरति, अणस्सियस्पकतो धम्मसाहणाई ?, माहणभावे कतो धम्मो ?, भणियं च-"धम्म चरमाणस्स पंच णिस्सट्टाणा पण्णत्ता०" (स्थानांग) ताणि तु साहणाणि वत्थपत्ताहारआसणमयणाणाति, तत्थवि सम्वेसि आहारो गरुयतरोत्तिकाउं 'जमिणं विरूवरूवेहि सत्येहि इति अणुद्दिदुस्स उद्देसे, विरूपरूवाणि, जं भणितं-अणेगरूवाणि, तं तु छण्हवि कायाणं किंचि मकायमत्थं, एते काया परोपरमत्याणि पायं भवंति, णय अग्गि
॥॥७६॥