SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ अतिपातवर्जन श्रीआचासंग सूत्र चूर्णिः २ अध्य० ४ उद्देशः ॥ ७५॥ तंजाम उवरमा, तेण य दिलु जो उनकवणति किंचिदपि तसं थावर विदालयति संजमवीरिएणं वीरो MANYON भणितं च-"नाग्निस्तृप्यति काष्ठानां, नापगानां महोदधिः । नान्तकृत्सर्वभूतानां, न पुंसां वामलोचना ॥१॥" अयं ताव अपजत्ता विसयसुहत्ति पास, विसयसमुत्थं दुक्खं ण कोयि वारेति ततो तेण अलं तब कामभोगेहिंति वक्सेस, अहवा अव्वाबाहसुहं अलं तव सुहाएत्ति, अचिन्तव्यमरणम्स कतो सुहं ?, तेणं अव्वाबाहमेव तवालं सुहाए, दुक्खं च इत्तरमिति, 'एयं पस्स मुणी' एतमिति पञ्चक्खीकरणं कामभोगीणं दुक्खं महब्भयकर, भणियं च-"एत्तो व उण्हतरीया अण्णा का वेयणा गणिजंती। जंकामवाहि| गहितो डज्झति किर चंदकिरणेहिं ॥१॥" हिंसादिसु य आसवदारेहिं कामभोगसत्तो पबत्तति, तेसिं च इहेब महन्भयं पास, तंजहा-पुरिसवहगअलियचोरियपरदारियाण मारडंडणजिन्भछेदबंधवहघातातिणि इह लोगे परलोगे णरगादिसु उववातं पास, अतो विसएहि उवरमा, तेण य दिटुं जो उवरमति, सा य अहिंसादी उवरति तासि पसिद्धीए भण्णति-'णातिवातिन य कंचणं' ण इति प्रतिपेधे अतिवातणं अतिवातो 'कंचणं'ति किंचिदपि तसं थावर वा, एवं मुसावायाताति आसवा भाणियब्वा, जो य हिंसातिआसवदारविरतो 'एस वीरे पसंसिते' एस एवेगो वीरो-विरायति विदालयति संजमवीरिएणं वीरो पसंसणिजो पसंसितो, पढिजह य-'णमंसिते' णमंसणिजो णमंसितो-वंदणिजो, कतरो वीरो ?, जो भणितो-आसं च छंदं च विगिंच जे पसत्था आलावगा ते सव्वे भाणियब्वा, अप्पसत्यविवजियो य जाव णातिवातिज कंचणं, एस वीरे पसंसिते, इमो य वीरो पसंसितो-'जे ण णिविज्जति अदाणाए' णिग्वेदो णाम अप्पणिंदा, अलब्भमाणा णिबिदति अप्पाणं-किं मम एताए दुल्लुभलाभाए पब्बजाए गहियाए ?, अहवा अण्णे लभंति अहंण लभामि वराओ, अणिब्वेदे ढंढो अणगारो उदाहरणं, ण से देति |ण कुप्पेजा, तत्थ आलंबणं "बई परघरे अत्थि, विविहं खाइमसाइमं । ण तत्थ पंडितो कुप्पे, इच्छा दिल परोव णो॥१॥ अहवा ॥५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy