SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ भावनाध्ययन श्रीआचारांग सूत्र चूर्णिः ॥३७४॥ IANSATTA गथणं, दरिसणेणं कित्तणाए संथुयणाए पूयणाए दंसणभावणा, दसणसुद्धीय भवति, अहवा ठाणं इमं 'जमाभिसेग'गाहा (३३४) | जमभूमी, अभिसेगो,अमि० यत्थ,जत्थ रायाभिसेओवा, निक्खमणं जहिं णिक्खंतो,चरणं कम्मारगामाअट्ठियगामादि,जत्थ हिंडतो, णाणुप्पभूमी णिवाणभूमी भावेंतस्स आगाढं दंसणं भवति, एवं दियलोए विमाणभवणेसु मंदरणंदिस्सरभोमणरगेसु पवेइयपृया, अट्ठापदादि (३३५) पाससामिणो अधिछत्ताए, प्रावचने रथावित्ते, जत्थ वा बहुस्सुता कालगता अइच्छिताइया विहरंता | वा, चमरुप्पायं च, णिरणुचप्पुता वा जत्थ परयणा, इदाणि (३३६) गणितं बीयादि णिमित्तं अटुंगं जुत्ती सुवण्णादी जोणीपाहुडं | वा, संदिट्ठगाई एयाई, अवितहाई नाणादि, नान्यसमयेषु एतानि, एगते उवगता दर्शनभावना इत्यर्थः, गुणपञ्चझ्या गुणनिफना, इमे अत्था गणियादी (३३७) पवयणीणं गुणमाहप्पं जहा विण्हुअणगारस्स इच्छियसिद्धिदाति वा, इसिणामकित्तणं इसिमंडलत्थउ सुरपूजितो, हरिएसादी, सुरिंदेण अजरक्खिता, नरिंदपूजिता मरिचीढंढादि, पोराणचेइयाणि काइत्तारे जुन्नस्वामीत्येवमादि, अतिसतो तिविहो-ओहिमणपञ्जबकेवलाणि आमोसहाइ वा, इड्डी विउवणादि, दसणभावणा । णाणे णाणेण भावेति (३३८-४०) तत्थ जीराजीवादीनां पदार्थानां च नाणं इह दिटुं जिनप्रवचने वा, इह ज्ञाने लोके वा, कजं फलं, कारणं नाणादी ३, कारकः साहू, सिद्धी, बन्धमोक्षे, सुहबद्धो जीवो, बंधहेतुः मिथ्यादर्शनअविरति बंधनं अष्टप्रकारं कम्म, बंधफलं तद्विपाको, एताणि इह सुकधियाणि, संसारपवंचो इह कहितो जिणवरेहिं, जेण 'अत्थं भासइ अरहा सुत्तं' इमे य गुणा| "पंचहिं ठाणेहिं सुत्तं अहिजेजा-नाणनिमित्तं", एवं पंचहिं ठाणेहिं सज्झाए आउत्तो, एवं वायणादी, सज्झाए आउत्तयाए य गुरुकुलवासो भवति, किंच 'जं अन्नाणी कम्मं खति०'एसा णाणेण भावणा 'साहु अहिंसाधम्मो'गाहा (३४१) साहु अहिंसा AV ॥३७४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy