SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ आचा ग सूत्र वूर्णिः ३७५ ॥ धम्मो, सुठु सोहणो अहिंसता धर्म्मः, एवं सेसव्वतेर्हि, एते मूलगुणा, साहू बारसविहो य तवो, उत्तरगुणा, वेरग्गं विसएसु आयसरीरया, अप्पमादो खणलवपडिबुज्झणातो, एगत्तं 'जायत्येको मृयत्येको ० ' अहवा 'एंगे मे० सवे० ' अप्पाए सितं, अन्नंपि जं किंचि चरित्तभावगं चरितवृद्धिकारगं च सा चरित्तभावणा इति, चरित्तमणुगता, अणुगता अनुसृता इत्यर्थः इदाणिं तवभावणा 'किह में होज अवंझो' गाहा (३४३) निव्वीतियांदिणा तवेणं, किं वा पभु समर्थः, काउं तवं को इध दव्वे जोगे णि फावचणगादि अहोरत्तस्स को जोगो तवो, तहा पणीतं लभंतस्स दव्यं, को वा खित्ते मंगुलखिते सोभणे वा जो जोगो, काले वरिसारिते गिम्हे वा जोगो, भावे दुब्बलयं धितिमतं च जाणेत्ता जो जोगो ओच्छाह (बल) गाहाओ ( ३४४ ) तवे य बारसविहे गिव्हियन्वे पालेयव्वे य इति तवभावणा, संजमसंघयणा तववेरग्गेसु समोयरंति, संजमसंघयणगुरुता वेरग्गे, बारसविहा अनित्यता, अस्वण्णं वर्णयित्वा चरित्तभावणाए इह अध्ययने एगतं, केण एयाओ उवदिट्ठाओ ? केण वा भावियाओ ? - तेणं कालेणं तेणं समएणं० तस्मिन् उववायसमए इत्यर्थः हत्थो जासिं उत्तराणं आसने हत्थस्स वा जाओ आसन्नाओ ताओ हत्थुउत्तराओ, चयं चयिता, इह जंबुद्दीवे दीवे, नान्येषु, असंख्याता जंबुद्दीवा, आहारभव सरीरेसु वोच्छिण्णेसु दावेसु, तिणाणोत्रगतेति तिन्नाणे, एगसमए जोगो णत्थि तेण ण याणइ चयमाणो, ओहीरमाणी ईसिं विबुज्झमाणीए निदाए, हिताणुकं हितं अप्पाणं सकस्स य, अणुकंपओ तित्थगरस्स, अदुधित्तएत्ति अब्याबाहं तिण्हवि, उम्मिजलमालओ जंमि जले तद्भवति उम्मिञ्जलमालं उम्मिअलमालतुल्ला उम्मिजलमालभृता देवेहिं ओवयंतेहिं कह कह भूतो, सोमणा मतिः सन्मतिः सन्मत्या सह गतः सहसमु (संघ) दियाए, अचले परीसहोवसग्गेहिं भयभेरवाणं खंती अहियासइत्ता पडिमाओ पालए अरतिरतिसहे इदि श्रेयः श्रेयसि तस्मिन्निति श्रेयांसः, भावना ध्ययनं ॥ ३७५ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy