________________
श्रीआचागंग सूत्र
चूर्णिः
॥१३॥
संजता, तत्थ एगो मिच्छत्तपंचगस्स खवणमुहो, एगो खवेति, एसो अणंतकम्मंसो बुञ्चति, अन्नो दसणमोहणिजखवणामिमुहो, अन्नो खवेति, अण्णस्स खीणो, अन्नो उवसामगसेढीए अभिमुहो, अण्णो उवसामेति, अण्णस्स अट्ठावीसतिविहंपि उवसंतं, एवं खवणाएवि तिन्नि गमा, अवरो सजोगिकेवली, ततोऽवि सेलेसिं पडिवण्णो असंखिजगुणनिजराए वदृति, तबिवरीतो कालो संखिजगुणाए सेढीए जावतियं कम्मं जच्चिरेण वा कालेण सेलेसिं पडिवण्णो खवेति ततियं कम्मं सजोगिकेवली संखिजगुणेण कालेण खवेति, एवं जाव पुच्छिउंकामो अपुच्छिउंकामो य, एवं सणवतो तवनाणचरणाणि सफलाणि भवंति, जो पुण आहारोवधिवसहिणिमित्तं तवनाणचरणाणि करेति वाहिरम्भतरो तवोऽवि भासियव्यो सव्वो, सम्मद्दिहिस्सवि आहारादिनिमित्वं कीरमाणो निष्फलो भवति, किमंग पुण अण्णउत्थिया गिहित्था य विसयकसायातिसत्ता हिंसातिसत्ता य संसारमोक्ख ण काहिंति', तत्थ उदाहरण-सुत्तफासियगाहाओ पढमुद्देसए इमाओ दोनि 'जे जिणवरा अतीता' गाहा (२२५-१७९) 'छज्जीवनिकाय' गाहा (२२६-१७९) 'खुडगपायसमासा' गाहा (२२७-१८७) बितियस्स चरिमसुत्ते 'जह खलु झुसिरं कहूँ तहा णिज्जुत्तीए चेव सव्वं भासिजति, पाडलिपुत्तं नयरं, तत्थ जियसत्तू राया, रोहगुत्तो अमच्चो सावओ, राया अत्थाणितवरगतो कयाइ | धम्मवीमंसं करेइ-कस्स धम्मो सोमणो ?, जो जस्स कत्थि (कुला) गतो सो तं पसंसह, रोहगुत्तो तुण्डिको अच्छमाणो रण्णा भणिओ-तुमं पुण तुण्डिको अच्छसे, पुणो पुच्छियं तो भणइ-जो जस्स रोयति सो तं धम्मं पसंसइ, वीमंसिजतु, तुमं चेव परिक्खाहित्ति, तेण पातओ कतो 'सकुंडलं वा वयणं णव'त्ति, पासंडिणो सव्वे सहावेउं वुत्ता, जो एतं भिंदति तस्स राया जहिच्छियं दाणं दति, भत्तिगतो य भवति, ते पातयं घेत्तुं सत्तमे दिवसे अत्थाणीयवरगयस्सरण्णो उवहिता, पढमं परिवायो उवद्वितो, पच्छा
HISmins
॥१३२।।