________________
श्रीआचा रांग सूत्र
चूर्णिः ॥२८३।।
| अप्पकालियं ठाणसिजणिसीहियं करेति, तं सच्चं सच्चवादी, तमिति इंगिणिमरणं, सञ्चं णालियं, तित्थगरोवएसाए तं सच्चं, जहो-D| सत्यसत्यवदेसअणुट्ठाणतो, अहवा सच्चो संजमो, तं जावजीवे अणुपालित्ता अंतेण सचमरणेण मरतो सच्चं सच्चकरो जहारोवियपत्तिण्णे अंतं
वादित्वादि णेता सच्चं कतं भवति, ओए तिण्णे छिन्नकहे ओयो णाम एगोरागदोसरहितो, तरमाणे तिण्णे पयजं, एगवत्थओसितिं जिणकप्पपइण्णं इंगिणिमरणं च चरमाणे, तिण्णे ण तस्स पुणरावत्ती भवति, छिन्नकहं कहा संसयकरणं, कह कहा भवति ?, किमहं एतं भत्तपञ्चक्खाणं णित्थरेजण णित्थरेज ?, जीवादि० पयत्थेसु छिन्नक, कई ?,'तमेव सचं निस्संक' आइट्ठो अणातीते आतीतं णाम गहितं, तत्थ जीवादिनाणादीण वा पंचाण आतीतो अणातीतो, जहारोवियभारवाही, पुव्बंपि इंगिणिमरणेति, अतीता अत्था वा सावजाओ सत्थासणसयणधणनाउ आरंभाउ अतीता, अतिक्कममाणो अतिकते, अहवा अतीतं संमाणियं, असमत्ता तस्स नाणादी पंच अत्था कियपओयणा दत्तफला, समाणिजमाणा समत्ता, अस्सि विस्संभणयाए अस्मिन्निति अस्सि जहा जहा लद्धिडे इंगिणीमरणं, विहीए विस्सं अणेगविहं विस्संभावित्ता विस्संभणियाए, कहं ?, अन्नं सरीरं अन्नो अहं अन्ने संबंधिबंधवा, अथवा 'भज सेवाए' एवं भजित्ता, यदुक्तं भवति-सेवित्ता, अहमा विस्सं भवित्ता जीवाओ सरीरं संधीसु भवति, देसीभासाओ वीसं पिई, विचा णो भेउरं कायं वेच्चा णाम विइत्ता, मिदुरधम्म भेउरं, दुट्ठाणेहिं दुस्सेजाहिं दुनिस्सीहिताहिं मिजंति, अहवा आयंके से वहाए होति संकप्पे से वहाए मरणंते से वहाए एतेहिं पगारेहिं मिदुरधम्म भेउरं, कायो सरीरं, संविहुणिय | विरूवरूवेहिं परीसहोवसग्गेहि संमत्तं विहुणियं, विसिटुं विविहं वा रूत्रं जेसिं ते इमे विरूवरूवा, अणुलोमा पडिलोमा य, परीसहोवसर्गा य भणिया, अस्मिन् विस्संभणयाए विस्सं अणेगप्पगारं विस्सं भवित्ता, तंजहा-अण्णं सरीरं अण्णोऽहं, २८३।।