SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ चूर्णिः R RANA श्रीआचा-0ण्णागरादी, गामो विजसण्णिविट्ठो दोहिं गम्मति जलेणवि थलेणविदोणमुहं जहा भरुयच्छं तामलिती एवमादि, आसमो || ग्रामादि रांग सूत्र | आसमपदं, जहा आसनसन्निवेसो सन्नासनिवेसो य, जहा समागमो वा, णिग्गमो जत्थ णेगमवग्गो परिवसति, रायहाणी जत्थ राया वसइ, तणाइ दबकुसादीणि अझुसिराणि डगलतणादीणं जस्सोग्गहं करेति-तणसामी जायति, जाइत्ता से तमादाय एगन्तं उबक॥२८२।। मेजा, ताणि आदाय-गिण्डित्ता एगंतमवकमति, अणावातमसंलोगं गमेत्ता अप्पपाणे बंबाणुलोमेण अप्पपाणं, इहरहा अप्पाणमेव, अप्पबीजं सामगादीबीयरहियं, अप्पहरियं हरियविवजिय, अप्पाओसे जस्स हिट्ठाओ वा उप्परातो वा ओसा णत्थि, एवं अप्पोदगमवि, भोमो अंतरिक्खो वा, उत्तिंग कीडियानगरं, पणतो णाम उल्लितिया भूमि, उदगमट्टिया, आणेति वा फासुगीए भूमीए छुमित्ता, अहवा उदगमट्टिया मक्कडगसंताणउक्कलियाओ, अहवा संताणओ पिपीलियादीणं, एरिसं थंडिल्लं पडिले. हित्ता संथारगं संथरेइ, संथारगं संथरेत्ता पुरत्थाभिमुहो संथारोवगतो करतलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं काउं एत्तिवि समए इत्तिरिय करेति, इत्तिरियं णाम अप्पकालियं, त केयि मण्णंति-इत्तिरियं भत्तपञ्चक्खाइयं, यदुक्तं भवति-सागारं, जति एत्तो रोगायंकाओ मुच्चीहामी णवहिं वारसहिं दिवसेहिं तो मे णवरि कप्पति पारेत्तए, अह ण मुच्चामि तो मे तहा पच्चक्खायमेव भवतु, सागारं भत्तं पच्चक्खाति, इतरसद्दमेत्तो, केइ एवं इच्छंति, तं ण भवंति, वयं भणामो-एवं सायगा अभिग्गहे अभिगिण्हंति, सेसगाओ पडिमाओ पडिवजंति, ण तु साहबोऽवित्तरे, ण तु जिणकप्पिया, ते तु अण्णहंपि काले णिचं अप्पमाति, ताण सागारं पुरिमद्धमादि पञ्चक्खं, किं पुण आवकहितं भत्तपचक्खाणमिति, जं पुण वुच्चति-एत्थंपि समए इत्तिरियं करेति, तं एवं जाणा| वेति-एसो इंगिणीमरणं उद्देसिओ, चउन्धिहाहारविरओ, से जावजीवाए एत्थंपि समएत्ति इंगिणिमरणकालसमए, इत्तिरियं णाम ॥२८२॥ IIIIIRAMERHITRALIANRAIAPHANTharam E Maimed ANNEL
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy