SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ श्री आचा रांग सूत्रचूर्णिः ॥२८१ ॥ 75 एचिरकालं आउयं पहुष्पिहिति, इमो पुण गिलाणो अणुपुत्रीए छट्ठट्ठमदसमदुवालसेहिं आयंबिलपरिग्गहं दव्यसंलेहणाए आहारं सम संवट्टेति यदुक्तं भवति-संखियति, अणुपुते वट्टित्ता भावसंलेहणाए कमाए य पयणुए किच्चा, अन्नोवि ततो साहू कसाए पणुए करेति, संलेहणाकाले विसेसेणं, कोइ सव्वे कमाए खवेति, अप्पाहारो वा अहाहारो वा अणाहारो वा गाहियव्वो, अच्चा णाम सरीरं, सा अच्चा जस्स सम्म आहिता स भवति समाहियच्चो, यदुक्तं भवति - कायगुत्तो, अहवा अच्चा लेसा, यदुक्तं भवति-भावो, सो जस्स भावो समाहितो स भवति समाहियच्चो, यदुक्तं भवति - विसुद्धलेसो, अह्वा अच्चा जाला, ता जेण रागदोसजालारहितो स भवति समाहियच्चो, फलगावयट्ठी फलगमित्र वासीमातीहिं उभयतो अवगरिसियं बाहिरतो अभितरओ य स भवति फलगावयट्ठी, बाहिरतो वहेणं सरीरं अवकरिसितं अंतो कसायकम्मं वा, जहा फलंगंतं छितं ण रुस्सति, चंदणेण वा लिप्यंतं ण तुमति, रुक्खो वा, एवं सोवि वासीचंद कप्पो, सो एवं रोगाभिभूतो दिणे दिणे सागारं भत्तं पचखायमाणो स महारोगे आयंके वा अट्ठायंते उट्ठाय भिक्खू उवद्वाणं ताव पुत्रं ताव संजमउडाणं पच्छा अब्युजय विहारं उड्डाणं ततो य अन्भुअयमरणउड्डाणं भिक्खू पुव्त्रभणितो द्रव्याचिर्ज्वलनशिखावपुश्च भावे तु भावाचिः लेश्या अन्योऽप्यचिः प्रोक्तो रागद्वेपानलज्वाला, अभिमता निव्वृता अर्धा जस्स भवति अभिणिव्वुडच्चो अभिणिबुडप्पा वा सो संलिप्पा सप्पति सामत्थे अणुपविसित्ता गामं वा नगरं वा खेडं वा कब्बडं वा जाव रायहाणि वा अट्ठारसहं करमराणं गंमो गमणिजो वा गामो, गमति बुद्धिमा दिगुणे वा गामो, ण एत्थ करो विजतीति नगरं खेडं पंसुपागारवेडं, कब्बडं णाम धुलओ जस्म पागारो, मडंचं जस्स अड्डाइजेहिं गाउएहिं णत्थि गामो, पट्टणं जलपट्टणं थलपट्टणं च नलपट्टणं जहा कालगढ़ीवो, थलपट्टणं जहां महुरा, आगरो हिर संलेखनादि ॥२८१॥.....
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy