________________
W
रागद्वेषत्यागादि
श्रीआचा- रांग सूत्र
चूणिः ॥२८॥
अस्सातेव्वं, णणु कलमसालिओदणो कुम्मासाहिगुदद्दराजीरगलवणसंजुत्ता वा सत्तुयपिंडी सअट्ठाए मदित्ता अहवा तस्स जति स्थाने कयाइ णाम पजतं आहारं तस्स परिफुसियस्स किंचिदवि अस्सातणिजं भवति, पढिजइ य-आढायमाणे, आढा णाम आयरो, तत्थ आहारे मुच्छितो गिद्धो, अमणुण्णे वा अगाढायमाणे, सीतकूरादी भोयणे कुपाणए वा, तं दुग्गंधं विरसं वा, णो वामातो हणुयातो दाहिणं हणुयं साहरेजा अणादायमाणो, दाहिणाओ वाहणुयाओ वामं हणुयं साहरेजा, एवं रागेणं दोसेणं वा इतरेतरं हणुयं साहरति, तेण ते रागदोसा ग कायचा इति लापचितं आगमेमाणे, कतरं लापवितं ?, आहारलापवियं जाव सममिजाणित्ता, एतेसु अट्ठसुवि उद्देसएसु एस आलावओ सव्वत्थ भाणियव्यो-ण मे अस्थि कोयिणाहमवि कस्सति, अहवा वेहाणसमरणउद्देस गातो आरम्भ एस आलावओ वत्तव्यो, ण मम अत्थि कोयि०, जस्स णं भिक्खुस्स एवं भवति जस्स जतो | जेसिं वा इह तु एगसाडए वा अधिकृतो एवं भवतीति, गिलाणमिव खलु अहं इमंसि समते, कतरेण गिलनेण ?, रोगेण, इहरह | पुण एच्चिरकालिी , ओसणं अपजत्तभोयणेण य, कुपाउरणो अपाउरणोवा, सहीसु य णिच्चुक्कड्यासणेण य, एगजाममाइ, अगिलाणोवि गिलाणो भवति, तस्स य एवं गिलायतो भवति-गिलाणमिव य ग्वलु अहं इमंमि समते, च पूरणे, खलु विसेसणे, ण केवलं गिलाणतातिसयाए तवेणं वा झुसितसरीरो गिलाति, इहं तु गेलण्मेण चेव गिलायइ, इममि से भवति इमंमि पच्छिमकालसमए भिक्खायरियसन्नाभूमिमादिसु आवसएम इमं तबोसोसियं सरीरगं अणुपुब्वेण परिहित्तए, तत्थ अणुपुवी जहभणितकालोबसग्गोवकमो, कुत्सितं अणुकंपणिजं वा सरीरं सरीरगं, परि समंता गामाणुगाम भिक्खायरियातिसु आवस्सएसु सबओ वहित्तए परिवहित्तए, से अणुपृथ्वीए आहार संवदित्ता, रोगस्म संलेहणाविही णिज्जुत्तीए-चत्तारि विचित्ताई० जस्स
॥२८॥