SearchBrowseAboutContactDonate
Page Preview
Page 281
Loading...
Download File
Download File
Page Text
________________ . एकवखप्रतिमा श्रीआचारांग सूत्र चूर्णिः ७ अध्यक ६ उद्देशः ॥२७९॥ तेसु समाहिलिस्सो संते कोहादिएहिं, विरतो पाणाइवायातीतो, सुट्ठ संमं अप्पते अहिलिस्सो सुसमाहियलेसो, पसत्थासु लेसासु अप्पा आहितो जस्स जेण वा अप्पते आहियाओ लेस्साओ तत्थेव तस्स कालपरियाए एवमेव एमा, जेण सो गिलागो अपडि कम्मसरीरो अण्णेण य अमरिकप्पितेण गहितं अगिण्हमाणो कालं करेजा तस्स कालपजाओ मच्चुमेव तस्स गणिजइ से | तत्थ वियंतिकारए, इच्चेयं विमोहायणं हितं सुहं धम्म णिस्सेसं ४ आणुगामितंतिवेमि । विमोक्षाध्ययनस्य पंचम उद्देशकः॥ तिवत्थवत्थेहिंतो इमो बलवंतो संघयणजुत्तो जेण तस्स सुत्तं-भिक्खू एगेणं वत्थेणं परिवुसितो जाव संमत्तमेव समभिजाणित्ता, अभिग्गहविसेसाहिगारे एव अणुयत्तते, तनहा-जस्स णं भिक्खुस्स एवं भवति जस्स जयो जेसिं वा भिक्खू पूर्ववत् एवमवधारणे, किं भवति ?-ववसाओ बुद्धिअज्झवसाओ एगहुँ,जहा एगो अहमंसि एगो नाम रागदोसरहितो ण मे अत्थि कोइवि, ण पडिसेहे ण मम अस्थि-ण विजति, कोइवित्ति पुनसंजोगो मातापितिमादि, सो भावतो परिचत्तो, विजमाणो भवति मम तहेव आयरिओ विसेसिजति एए वासिणोवि मे अत्थित्ति जहेब भावो परिचत्तं ता ण मम कोई णिओ तहा णाहमवि कस्मति, एवं से एगो णियमेव अप्पाणं समभिजाणेज्जा, एवं एएणं प्रकारेणं, स इति सो जस्स अयं अमिप्पाओ ण मम कोयि ण याहमवि कस्सति एगाणियं अचंतियं एवमेव अप्पाणं समभिजाणमाणो लापवितं आगमेमाणो भावलापवितं, यदुक्तं भवति-अममीकारो जाव सम्मत्तमेव सममिजाणित्ता से आहारं स इति सोएगो, जयावि ण मे कयाति आहारेइ ततोवि ण तं आहारं आहारेइ, आहारेमाणो नो वामातो हणुयाओ ण पडिसेहे वामाणाम अबसवा, हंतीति हणुया, णवि वामातो हणुयातो किंचि अस्ससे, जणं आहारं दाहिणं हणुयं साहरेजा जामेव सर्व मुहं पम्हालेति, निव्वत्तइत्ता कुतो तस्स Mammilam ॥२७९॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy