________________
श्रीआचारांग सूत्र
चूर्णिः ॥२७८॥
"
INAN
वेयावच्चं, गिलाणोसहेण वावारसमणा णिवावष्णं भोइत्ता मूलादिगिलाणेण अगिलाणेहिं, तस्स पुण अणुपरिहारितो करेति, कप्प-10 वैयावृत्य
विचार: | द्वितो वा, जइ तेवि गिलाणाओ सेसगा करेंति, एवं अहालंदिताणवि, अभिकख साहमियवेयावडियं सो निञ्जराकंखितेहिं सरि-1D कप्पएहिं, ण पुण थेरकप्पिएहिं गिहत्थेहिं वा कीरमाणं सातिजिस्सामि, जहा चेव पडिण्णते अपडिण्णत्तेहिं गिलाणो अगिलाणेहिं वेयावडियं कीरमाणं सातिजिस्सामि तहा परस्सवि जहण्णेण कयपडिकतियाए अहं खलु पडिन्नत्तो पडिण्णत्तस्स पडिण्णत्ती णाम णाहं साइन्जिस्सामि ण य यावचं केणयि अब्भत्थेयन्बो इति अपडिण्णत्तो अपडिण्णत्तस्सत्ति अहं तव इच्छा- RA कारेणं वेयावडियं करेमि जाव गिलायसि, अगिलाणो गिलाणस्स वेयावचं गुणे अभिकंखित्ता वेयावडियं करिस्सामि, एवं ताव दोहं भणितं, तंजहा-एगो करेति एगो कारवेति, इदाणिं तेसिं चेव चत्तारि विगप्पा-आहटु परिवणं अणिक्खिस्सामि
आरुभित्ता पइन्न, अहवा अपडिनते आरुभित्ता पइन्नं अनिक्खिस्सामित्ति-अणिस्सिसामि करेस्सामि, सरिकपियवेयावचं आहडं |च साइजिस्सामि, अणुपरिहारितो अण्णतरो वा गिलाणस्स वेयावडियं काहिति तंपि अहं सम्माणिहामि, वितियो अभिग्गहं गिण्हति, तंजहा-सरिकप्पियस्स आहडं परिणयं अणिक्खिस्सामि गिलायमाणस्स, जंभणितं-आणेतुं दिस्सामि, पुण गिलायमाणोवि सरिकप्पितेणावि वेयावडियं कीरमाणं सातिजिस्सामि, एवं तइयचउत्था य जहा सुत्ते तहा विभावियचा, ततियभंगे अहालंदिया चेय | |पडिरूबी, चउत्थभंगे जिणकप्पिओ, लाघवितं आगमेमाणो सुण ता लापवितं दव्वे भावे य, जं इच्छमाणे जाव संमत्तमेव
समभिजाणित्ता, एवं से अहाकिट्टितमेव किट्टितो दरिसितो तित्थगरेहिं, जहा कित्तिओ अहाकिट्टितो, एवमवधारणे दुवत्थ| मादि धम्मं, जो य अत्थ अज्झाते अभिग्गहविसेसो भणितो तं अभिमुहं जाणमाणे सममिजाणमाणो पस्समाणो य संतो विर
AAMANULUPIDIMAANUMIMPORTANDAMADPURIA
D ANSATISHTIMES
||२७८॥