________________
वैयावृत्य
श्रीआचा. रांग सूत्र-
घृणिः ॥२७७||
MAHARASINITISTS ATHIMMINISAINPanmaanMAR MPARATIONIRTAITHILIAMBININEPALI Pram
तेण अपडिकम्मेण वाहिणा अबलो, किं करेतु ?, भण्णति-वसहीओ वसही, अन्नतरं, गिहतरंति गिहाओ अनंगिहं गिहतरं, तेण आसन्नपि अबलत्ताए गिहंतरं ण भिक्खायरियाए गमणा, सोएवं अबलत्ताण भिक्खा, नेरियं अभिगच्छंति, तं च केइ गाहावई परिकिलामियसरीरं दटुं तस्स अणुकंपापरिणतो जत्थ इमं सुत्तं सेया सेयतरं, तस्सवि परो जं भणितं-तं दुक्खं अकहतस्स परो | णाम साधओ वा सण्णी अहाभद्दओ वा मिच्छादिट्ठी वा अणुकंपाए परिणतो असणं वा पाणं वा खाइमं वा साइमं वा आहह।
आणित्ता आसन्नाओ दूरओ वा, आहटु दलएजा, अण्णहा उपक्खड़, से पुवामेव आलोएजा से इति सो गिलाणो जिण-| कप्पिओ ४, आलोएज्जत्ति णाम आउसंतो! गाहाई ?-आउसो गिहपती णो खलु मे कप्पए णो पडिसेहे, खलु विसेसणे, किं विसेसेति ?, ण केवलं गिहिणा, साहुणावि अण्णेण आहितंण कप्पति, एवं विहे हि पडिमाभिग्गहविसेसे कप्पति-वदृति, अभिमुहं हितं अभिहडं, असणे पाणे खाइमे साइमे भोत्तए वा पात्तए वा, भोयणं भोत्तुं, अण्णयरेण वा तहप्पगारेण वा अभिहडं जीवोवरोहित्तिकाउंण मम कप्पति, एवं अनं भवे, तेण पगारेण तहप्पगारं आहाकम्मादि उग्गमदोससुद्धं ण कप्पति-पति, एवं उप्पायणाए गहणेसणाए वा अविसुद्धं, अहवा जीवा समारंभ समुदिस्स, कीयपामिचं, तत्थवि तहेब अफासुयं अणेसणिजं लाभे संते
जो पडिगहिजा, गिलाणाधिगारो अणुयद्दति, गिलाणोचितं अभिग्गहणं णणु वट्टति, तंजहा-जस्स णं भिक्खुस्स एवं पकप्पे | जस्स जो वा जेसि, भिक्ख पुब्बभणिओ, एवमवधारणे, साहु आदीओ कप्पो पकप्पो-सामायारी मज्जाता, कतरे सो ?, परिहारविसुद्धीओ अहालंदितो वा, अहं च खलु पडियन्नो अपडिण्णतेहिं च समुच्चये, खलु पूरणे, पडिपन्नो णाम पडिण्णवितो, जहा वयं वेयावचं करेमो उद्दावणणिसियावणभत्तपाणाति, अपडिण्णतेहि-ण ते मते पडिण्णत्ता जहा तुझे मम करिजह उट्ठावणादि
॥२७७।।