SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ पंडितप्रलिखेनादि श्रीआचागंग सूत्र चूर्णिः २ अध्य० ५ उद्देशः PAHARIMINALPIRAHILAPAR HIDDY अवन्ति, पुढो वीसवंताई, एत्थ सल्लहत्थविजदिद्रुतो-एत्थ किर अणाहमयगं दम्भेहिं वेदिता पाणिए सत्तदिवसे कुथिएण सणिय सणियं मणियं कुथितमंसं फोडेऊण दरिसिजइ, सो य तं पेक्खए जहा अंतो तहा बाहिं, एवं गाउं सरीरे जोवणरूवसंपण्णे ण रागं कुजा, ण वा इत्थिसरीराई असुइयाई कामए, सो एवं 'पंडिते पडिलेहाए' पावा पंका वा डीणो पंडितो, 'पडिलेहाए'ति सरीरं असारं असुहं कामभोगे विवागं च से 'मतिमं परिणाए'त्ति मती से अत्थी जेण तेण मइम, दुविहाए परिणाए परि| ज्णाय, किं कायव्वं ?, भण्णति-'मा य हुलालं पच्चासी' अमाणो पडिसेहेच पूरणे, ललतीति लाला, दबलाला णिठ्ठहंतस्स भवति, भावलाला भोगमिलासो, पुणो आसती पच्चासी-ण कामभोगे बमित्ता पुणो आतिए, 'दबलालावि ताव गरहिता पुणो पिञ्जमाणा, किं पुण भावलाला ?, किंच-'मा तिरिच्छमप्पाणमावातए' णिव्वाणसोत्ताणि नाणादीणि तेसिंण तिरिच्छमप्पाणं आवायए, पञ्चत्थं पातये आवायए, जं भणितं नाणादीणं अणुसोतं अप्पाणं आवायए, संसारसोयाणि अण्णाणं मिच्छतं अविरई य, | ताई पडिकूलेणं तिरिच्छेण वा उत्तरियधाई, एवमप्पमत्तेण जइयव्वं, पमतो इहेच ण संति लभति, तंजहा-'कामं कामे ग्वल अयं पुरिसे' इमं अज करेमि इमं हिओ काहामि, अहवा इमं पुव्वं इमं पच्छा, भणियं च-"इमं तावत्करोम्यद्य, श्वः करिष्यामि वा परम् । चितयन् कार्यकार्याणि, प्रेत्यार्थ नावबुद्ध्यते ॥१॥" एत्थ दधिधडियावोददिटुंतो भाणियब्यो, को सो?-'यहु| मादी' तत्थ कसायादिपमत्तो, तत्थ माया गहिता, मावि लोभनिमित्त क्रियते अतो लोभोवि गहितो भवति, बहुगी माया जस्स | स भवति बहुमायी, कजमाणं कडं तेण कडेण मृदो-आउलीभृतो, भर्तपि ण भुजति, भणियं च-"सोउं सोवणकाले.""कइया वञ्चति सत्थो " गाहा, लोभामिभृतो ण जाणाती-"किं मे कियं किं च मे किच्चसेसं, किं मे विणहूँ व हरं व दव्यं । दातब्बलद्धं च ( m ८५॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy