SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ ताकवादि श्रीआचा-|| विचिंतणेण, तेसिं ण संदेहमुवेति मंदे ॥१॥" अहवा पुब्बकएण कम्मेण मूढोकतंकित-किचकिच्चं ण याणती बहुकतब्बया, ता रांग सूत्र- | मम्मवणिओ दिटुंतो, एवं बहुमाणी बहुकोही, से एवं कामकामीभूते बहुमायी कयायमूढो 'पुणो तं करेति' पुणो विसेसणे, चूर्णिः | किं विसेसेति ?, एवं ताव स पुवकयेण कम्मेण मृढो कम्मफलं वेदेंतो पुणो आसंसयाए मायावी 'लोभं करेति नगरादिभवा २ अध्य० ५ उद्देशः लोभं करेंति-णिवत्तेइ, 'वेरं वड़तीति' अभिमाणपुधगो अमरिसो वेरं तन्धिसयकसायवसगो हिंसादिपवत्तो अणंतसंसारियं ॥८६॥ वहेति, भणियं च-“दुःखातः सेवते कामान् , सेवितास्ते च दुःखदाः। यदि ते न प्रियं दुःखं, प्रसङ्गस्तेषु न क्षमः ॥१॥" 'जमिणं गरिहि जति' जदीति अणुद्दिवस्स गहणं, भण्णति-कतरस्स अणुद्दिदुस्स ?, कामंकमस्स बहुमायिणो मूहस्स 'इमस्स | चेव पडिवूहणाएं त्ति इमस्स अस्सेव सरीरगस्स पडिवूहणताए हिंसादिसु पवत्तति किस्सते य, भणियं च लोगेऽवि-"शिश्नोदरकृते पार्थ!, पृथिवीं जेतुमिच्छसि । जय शिश्नोदरं पार्थ, ततस्ते पृथिवी जिता ॥१॥" अहवा इमस्स चेव परिवूहणताए, कामंकमे बहुमायी पुणो तं करेति एतंपि एयस्स चेव पडिवूहणयाए, अहवाजे इमे मायाइ या पमाया पुणो पुगो अहिजंति एतेवि एयस्स चेव जीवियस्स, इमस्सत्ति-इमस्स पंचविहायारस्स बंभचेरस्स वा समंता वृधणा परिवूधणा, कहं णाम एयरस पुणो पुणो कहिज्जमाणेसु पमायदोसेसु अप्पमाया गुणेसु य पवासियपुत्तअप्पाहणियादिद्रुतेण संजमे परिविणा भविजा ?, इमं अनं संजमपरिविंधणामेव पमायदोसकहणं-'अमराइ महासड्डी' ण मरंति अमरो अणमरो भवित्ता अमर इव अप्पाणं मण्णति भोगासया अत्थउवज्जणपरो, तत्थ उदाहरणं केई भणंति-रायगिहे णगरे मगहसेणा, कस्सइ सत्यवाहस्स अभिगवागतस्स अमिसारिया णिग्गया, सा य तेणऽलेवगहत्थगएणं आयत्ता, सोतेण तेण सव्वं रति अगाढाइता समाणी पभाते निग्गया, अद्धीतीए ॥८६॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy