SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ अमराय माण: MurreTARISHAIL श्रीश्राचा-1 अतिजागरितेण य दुम्मणा, अंजलिकारिगा गता समाणी जरासंधेण पुच्छिया-काए अद्धिती दुक्खं वा ? केणय वऽसि अञ्ज व सद्धिं रांग सूत्र-IN पासुत्तत्ति ?, तीए भण्णति-अमरेण सद्धि, कहि सो?, सत्थनिवेसे, पुरिसेहिं गवेसाविओ, तहेव आयव्ययं करेइ, पच्छा ताए चूर्णिः सम्भावो कहितो, अहवा पज्जोयकालसंदीव उत्तरकुरुगमणं महिलापेच्छणं महिलाय पायपडित्रजगं अंगारवती देवी पुवपडि२ अध्य० ५ उद्देशः यरिख आगंतुं पसत्थाहगमणं, आयब्वयसोहणं, बितियदिवसे तुमंतुमी, पजोतपुच्छणं, कोहेण वणियवाहणं पुच्छगं च रयणचो-/ ॥८७॥ रियउत्ति सुंकभंजणावायचिंतणं ऊरणियागलगांधणं पवेसगं विसजगं सोउं इत्थी वा कामगोतं विविता विसंभसुहोवगतं रोयएत्ति, चिरं तओवि ण इच्छितो, महती सद्धा जस्स अथका मेसु स भवति महासड्डी 'अट्टमेतं उपेहाए' अट्टो णाम अट्टज्झागोवगतो रागदोसट्टितो वा तमेवं उवेहाए, पेच्छाहि ताव इहेब दुक्खी, किंनु परलोगे?, अहवा एवं णचा महासड़ी इहेब दुक्खं तं अट्टज्झाणं, पुवावरे उवेहा, सो एवं अट्टो 'अपरिणाए कंदति' दुधिहाएवि परिणाए अरिण्णायपरिग्गहे अप्पत्ते कंखाए णढे सोएणाकंदति सोयति तिप्पति से एवमायाणह' से इति णिद्देसे में इमं कहितं अश्वत्थं जाणह आयाणह णचा सदहित्ता य पमायं जहुद्दिटुं वज्जेतुं अप्पमायं आयरंतो, अहवा इमं आयाणह 'जं बेमि तेइच्छं पंडितो पवत्तमाणों' चिगिच्छापंडितो विजो, मिसं वतमाणो पवयमाणो, ते वा जहुइए तिगिच्छिए पंडिए पवत्तमाणे बहुजीवे 'हंता' हता, भूतसंहितं गाहते वा, गहित्ता हणंति, भित्ता पुढविकार्य बालाणि वा छित्ता वणस्सतिं मियपुंछमाइ वा लुंपित्ता अणेगविहं, उद्दवइत्ता मारेत्ता तित्तिराति रसगणिमित्तं हि ते जहुद्दिट्ठा वा गेण्हित्ता हुणंति, अकडं करिस्सामित्ति मण्णमाणे' अकतं आरोग्गं अस्सगिहिअस्स तिगिच्छएहि वा, अहवा अकतपुरो एम जोगो अण्णेहि य पयोगो वा जेण लट्ठीकरेमिहि, अहवा कयम करगं गस्थि अण्णेण, सो संयोगो, realim ।। ८७॥ marrial
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy