________________
श्रीआचारोग सूत्रचूर्णिः
२ अध्य० ६ उद्देशः 11 66 11
जं भणितं कम्मबंधो, किं पुण जो सो हंता छित्ता लुंपित्ता उदवथित्ता तिगिच्छं करेति सो जहा तिगिच्छो, आतुरो वा हंता छित्ता परमंसेण अप्पाणं पोसेति 'ण हु एवं अणगारस्स जायति' ण पडिसेहे, हु पादपूरणे, पंचविहआयारजुत्तस्स तत्थद्वितस्स निप्पडिकम्मशरीरस्स जायति--ण मे कप्पति, साविक्खस्स तु विसुद्ध आलंबणस्स फासुयपडोयारेण जयणाए जाए तिमिच्छा वा सीसा करेउ वा कारवेउ वा कीरंतं वा समणुमणितुं गच्छणिस्सितस्य जायति, अहवा सद्धम्ममायाणह जमहं च बेमि ते, तिगिच्छं पंडिते तिमिच्छापंडितो, तिमिच्छापंडिओ णाम कम्मवाहितिगिच्छाकुसलो, ण अरिसादिवाहिकुसलो घेप्पति, सो फायएण पडोयारं करेंति गच्छवासी, इतरो ण करेति चेत्र साहू, आदितो वा वट्टमाणो पत्रतमाणो, अण्णे पुण कुतित्थिया सकाति वयमवि कम्मवांहितिगिच्छा पंडिता इति पवयमाणा, तंजहा - अण्गारवादिणो पुढविमादीहिंसगा ते गिलाणकुट्टिमाईओ उद्दिसित्ता बहुजीवे हंता छेत्ता मित्ता, सेसं तहेब । आचारे प्रथमाङ्गे लोगविजयणामज्झयणे उद्देसओ पंचमो समत्तो ॥ णमो सुयदेबयाए, उद्देसत्थाधिगारो लोए असजनादी पंचमे भणितं परिग्गहाओ अप्पाणं ओसक्कड़, इह वा अममीकारए विसयकसायएस असंजमे वा पमाए वा, सुत्तस्म सुत्तेण सह भणितं पंचमस्स अवसाणसुतेण 'ण हु एवं अणगारस्स जायति जहा अण्णेऽत्थ पंडिता तिगिच्छआतुरा बहुजीवे हंता छित्ता तिगिच्छं करेंति कारयति ता ण एवं अणगारे' इश्वेतं जहा भणितं 'से तं संबुज्झमाणो' 'से'ति णिद्देसे सम्मं बुज्झमाणो, किमिति १, जं भणितं तिमिच्छापगतं लोगविजयअज्झयणे वा चेयणाचेणयओसहेण, दुव्वे वा सम्मं जहा मच्छस्स उदए फलिते अंबे कोतिलाए आसणे सयणे वा भावसम्म पसत्थं उदइयादीणं भावाणं अविरोधो, जहा सुभगसुरूवासुजुति अहवा सुभगणामस्स य उच्चगोयस्स य, पसत्थनाणादीणं जत्तिया खाइया भावा तेसिं सव्वेसिं
अमरायमाणः
11 66 11