SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्र परिमोच नादि चूर्णिः २ अध्य० ५ उद्देशः ॥८४॥ | दब्बबंधो पुत्रकलत्रमित्रहिरण्णादीणि, भावे विसयकसायादी, जो एएणं बंधेण अप्पाणं मोएचा परा मोएति, एस वीरे पसंसिते जे बद्धे पडीमोयए, णवि जे असंजमवीरियमंते, कहं अप्पाणं परं वा कामेहिं मोयति ?, भण्णति-सरीरे वेरग्गदरिसणेणं, तत्थ इमं निव्वेदसुत्तं 'जहा अंतो तहा याहिं, जहा बाहिं तहा अंतो' अंतो मुक्कसोणितमयं बाहिपि तहेव, अहवा अभि| तरं से कुप्पिमं जो उव्वत्तितुं बाहिरं कुञ्जा, जावि य से बाहिरा च्छाया सुयी दीसति सावि असुयीभवति, सोवण्णघडो वा अमिज्झपुण्णो, अवि सो णिप्परिसवत्ता सुयी घडो, ण तु सवस्सोयपरिस्सवंतं सरीरमिति, मट्टियघडेण अमिज्मभरिएण अवि णो तुल्यं शरीरंग, अहवा जहा कुद्धिस्स अंतो मुत्तपुरिसखेलसिंघाणगपित्तसोणियकिमिअंतउदरवासित्ता असुयिं भवति, बाहिंपि | प्रगलंतकुट्ठावेढितसरीरगस्स पुरिसस्स वपु रसियगसोणितादिएहिं असुइतरं, तं गंधेण अणुमरिन्तेहि मक्खियासहस्सेहिं अणुगत| मग्गस्स अप्पावि उब्धियति, किमु परो जणो?, मतगसरीरं वा कुधितं, जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, जीवंतस्स पूतिसभावं सरीरं ण्हाणगंधआदीहिं वण्णभावणेहिं अच्चत्थं सुयी भवति, अंतो अंतो पूतिदेहंतराई, अंतो अंतोत्ति वीप्सा,जहा जहा अंतो तहा तहा, बाहिं पूतितरं, जहा तयसोणितमेदअडिमिंजसुक्कमिति, तं जहा अंतो तहा असुइतरं मन्वन्भन्तरं सुकं असुइतरं, तं च सरीरम्स उप्पत्ति, अतो को सुयिवादो कामिणं? का व कामासा?, अहवा तयमंससोणितजठरअंतमुत्तपुरिसाणि अंतो अंतो, पुत्तिदेहंतराणि पासिय विरतो, कह?, अदिट्ठमवि द्रष्टव्यं, जहा अंतो तहा बाहि, भण्णति 'पुढो वीसवंताई' पिहु वित्थारे, दो सोत्ता दोणेत्ता दोघाणा जीहा आमए पाउए, सब्बरोमकूवेहि य, सवाई एयाई मिसं विविहेहि वा पगारेहि, पत्तेयं पत्तेयं कण्णमलसिंघाणमलखेलवंतपित्तसुक्कउच्चारकिमिसोयादि श्रवंतु, आगंतुतेहि वा वातखतपमुहेहिं पूयरसियसोणित. किमिए य पुणो२ ITAL
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy