SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः ॥ १९७॥ तस्य ण दोसो भवति, जहा अपत्थभोयणातो आतुरं णिवारंतस्स ण दोसो, एवं सरणं पवादेणं परवादे दुडे दरिसेंतस्स ण रागदोसो भवति, ते पुण सो कुवादे कहं जाणइ १, पुच्छति, सहसंमुइताते परवागरणेणं अण्णेसिं वा अंतिए सोच्चा, एतेहिं तिहिं कारणेहिं णच्चा 'णिसं णादिवत्तिजादि (सू. १६९) दिसणं देसो णिदेसो, णातिवत्तए णातिचरति, मेहावी पुव्वभणितो, सयं भगवया सुद्ध पडिलेहितं- विष्णायं, तमेव सिद्धतं भागवतं तिण्हं उवलद्धिकारणाणं अण्णयरेणं उवलद्धिकारणेणं अभिसमागम्म, 'सबतो सताए' सव्यतो इति दव्वखित्तकालभावा, सव्वत्ताए सव्वभावेणं, बाहिएणवि अभितरएणवि कारणेणं, सम्मं एतं समभिणच्चा - सममिजाणिय, 'इह आरामं परिण्णाय' इहेति इह सासणे, आ मञ्जाताएं, जावज्जीवं, आरामो तवणियम संजमे वेरग्गे य परीमहोवसग्गे जओ रमति, दुविहाए परिष्णाए परिजाणणाए जाणित्ता पंचक्खाणजाणणाए अणारामं पडिसेहित्ता तप्पडिपक्खभूते रमति, अच्चत्थं नाणादिसु लीणो अल्लीणगुत्तो सोईदिएहिं सव्वतो वते परिव्वए, 'गिट्टियडी वीरे आगमेणं' ण एतीति णिट्टितो, वीरो भणितो, आगमो अत्थो, तेणं पंचविहं सारं आगममाणे - उवलभमाणे आयरियमाणे, सुठु परकमिजासि सोभणं वा परकमिजासित्तिबेमि, एवं आणाए णच्चा कम्मसुत्ताई णिरुंधियव्वाई, ताणि पुण सोयाणि कुतो भवतित्ति ?, बुच्चति - उड़ ( गा० १३) सोइदिय विसयकसाया य सोयाणि, उडूं कखंति विसए दिव्वे णियाणं वा करेति, एवं अहे भवणवासी, तिरियं वाणमंतरा मणुस्सए कामे पत्थेइ णियाणं वा करेड़ जहा बंभदत्तेणं, पण्णवगं वा पडुच्च उडसोता चंदाइच्च गहतारा विज्जुगजियादि तहा य गिरिसिहरपन्भार णितंत्रादिसु, अहो णदिपरिक्खिवगुहालेणादिसु, एते सोता वियक्खाता, जम्हा संगति पासहा तम्हा तिविहप्पगारो सोयगणो, अभिहितो संगो, कम्मसंगं परम- बुज्झह, भणियं च - "सब्बओ पमत्तस्स भयं”, सो य संगो रागद्दोस विसयवसाय अट्टस्स कुवाद्यादि ॥१९७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy