SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ विवेकादि श्रीआचारांग सूत्र चूर्णिः ॥१९८॥ भवति अतो भण्णति-"अमेयं उवेहाए (सू .१७०)रागदोसवसट्टै कम्मबंधगंठिं उवेहित्ता तेहिं अस्सवेहिं विवेगं कडेति, विवेगो णाम अस्सवदारपरिचाओ, पुव्योवचियस्स कम्मस्स जहा विवेगो भवति तं पगारं करेति, वेदं वेदति वेदवी, तित्थगर एव, एगे आहु-'एत्थ विरमिज वेदवी' 'एताओ आसवदारगणाउ गाहोवदिट्ठाओ विरमज वेदवी, विणएत्तु सोतं णिक्खम्म' सदादीणि | ताणि, ण सक्का सव्वहा उच्छिदेउं जे तेसु रागदोसोवाते ण कुजा, एगे आहु-'विणएत्ता सोयं णिक्वम्म एस महं' एस इति, जो य णिक्खंतो, महा पाहण्णे, मतीए वा, सासणे जं भणितं, णत्थि से कम्मआसवो, घाइकम्मक्खयाओ य अकम्मा भवित्ता जाणति पासइ कसिणं लोयं, जो जहा उ९ सोयादीहि सो तहिं बज्झइ, कम्मबंधकडुयं च फलविवागं जाणइ पासइ, पडिलेहाए, स चेव नाणपडिलेहा, आणत्ति वा नाणत्ति वा पडिलेहित्ति वा एगट्ठा, णावखंति अतीते पुव्वरयकीलिगादि, अणागतेवि णिदाणकरणाइ, वट्टमाणे सद्दावसाए, णावखंति-न रागदोसेसु वदंति, आगतिं गतिं परिणाय' आगति चउबिहा, गई पंचविहा, जाणणापरिणाए पञ्चक्खाणपरिणाए तप्पायोग्गाई परिहरति, एयाए चेव दुविहाए परिणाए 'अच्चेति जाइमरणस्स वट्टमग्गं' (सू. १७१) अतीव अतीति अच्चेतीति, जाई मरणं च जाईमरणं संसार एव जाइमरणं तस्स वट्टमग्गो पंथो, तत्थ वियप्पितसंसारपियविप्पयोगदारिददोभग्गादिसारीरादिदुक्खवट्टमग्गो संसारसोतं उत्तरइ, तं कहं अच्चेति ? कयरे च ते?-'सबे सरा णियइंति ?, वक्खायरतो सुत्ते अत्थे य, भणियं च-'जह जह सुयमोगाहइ०' अपुव्वगहणं सूतियं भवति, सव्वे सरा, सयं इंदियविसयं पप्प सरंति-धावंति, अतोते तहिं वक्खायरए साईमि णियति, तधिवागवियाणएहि 'सद्देण मतो.'कुत्थियपवाता वा सरा, ते वक्खायरते साडंमि णियति-पडिहणंति, ण सकेंति तं विप्परिणामेउं, किं पुंण तं ?, वक्खति-धम्मत्थियकायाइ पंच अत्थि ॥१९८॥ (
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy