________________
श्रीआचा
रांग सूत्रचूर्णिः
॥ १९९॥
काया, जीवंता अहि किच्च बुच्चति - सव्वे सरा नियहंति, सव्वे पवाया तत्थ णियति, किमिति ? - 'तक्का जत्थ ण विज्जइ' तका णाम मीमांसा, हेऊ मग्गो, ण य हेऊहिं परिक्खमाणो अप्पा सक्खं उबलब्भति घडो वा, जम्हा य एसो तकागेज्झो ण भवति तेण अत्थ चउव्विहावि मती ण गाहिता, उत्पत्ति उग्गहादि वा मती, केवलपच्चक्खो, 'ओओ अपतिद्वाणस्स खेयण्णो' ओयेत्ति - एग एव जीव अण्णं सरीरादि, अहवा केवलणाणं ओयं, अपइङ्काणस्स खेयण्णेति सो य अप्पड्डाणो-सिद्धो, 'से ण दीहे ण हस्से ण वट्टे ण तसे ण चउरंसे ण पडिमंडले' एतं संठाणं, 'ण किण्हे जाव सुकिल्ले' एवं रूवं गहितं, 'ण सुब्भिगंधे ण दुभिगंधे' गंधो गहितो, 'ण तित्ते ण कडुए ण अंबिले ण महुरे' रसो गहितो, 'ण कक्खडे जाव ण लक्खे' फासो गहितो, काउगहणेणं लेसाओ गहिताओ, अहवा ण काऊत्ति ण कायव्वं, जहा वेदिगाणं एगो पुरिसो खीण किलेसो अणुपविसति, आइचरस्सीओ वा अंसुमति, एवं 'णवि रुहि"त्ति रुह बीजजम्मणि, ण पुण जणेइ अग्गीदड़बीयं वा, पण संगे इति जहा आजीवणगे, “ पुणो किड्डापदोसेणं से तत्थ अवरज्झति ण इत्थिवेदगो'ण अण्णह'त्ति ण णपुंसवेदगो, किंतु केवलं 'परिणो सङ्घओ' समता जाणइ परिण्णा सव्वतो सन्नालक्खणो, (उचमा ) ण विजति, जहा इदिएहिं एगदेसेणं गच्चति, णाणदरिसणमतो, उवमाण विजति, जहा कंतीए चंदेण मुहस्स उनमा कीरति एवं ण संसारिएणं केणइ भावेणं सिद्धस्य सकति उवमं काउं तस्सुक्खस्स वा, भणियं च - "इय सिद्धाणं सोक्खं अणोवमं" केवलं तु अरूवी, सतो भावो सत्ता, ण एवं अभावो पावति, 'अपदस्स पदं णत्थि 'ति बुच्चति, अपदो हि दीहजाइओ, तस्स गच्छओ दीहं व परिमंडलं वा पदं णत्थि एवं णिव्वाणस्स उवमा णत्थि से ण सद्देण रूवे ० ' ( सू. १७२ ) पुन्वभणितं तु, मुत्तदन्त्राणं साइमंतं भवति, सो य तव्विहम्मिते, तस्स सद्दाइमत्तं ण विजति, इति परिस
स्वरनिवृच्यादि
॥ १९९॥