SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ धूनना श्रीआचारांग सूत्र चूर्णिः ॥२०॥ मत्तीए, एतावंतित्ति तस्स परियाता एतावंति य परियायसेसा इति ॥ लोगसारविजओ णाम पंचमं अज्झयणं सम्मत्तं ॥ ____संबंधो लोगसारे द्वितो कम्मं धुणति (२४९-२५०) पढमे णियगविहुणणा, जहा अतारिसे मुणी, बितिते कम्माण विहुणणा 'सुभि अहवा दुभि अहवा तत्थ भेरवा', ततिए उवगरणसरीराणं,धुणाति भिक्खू अचेलो परिवसितो तस्स णं भिक्खुस्स णो एवं भवति-सुत्तं जाइस्सामि, सरीरे किसावाहा, चउत्थे गारवतिगस्स विहुणणा, नियट्टमाणावि एगे आयारगोयर० उवसग्गासंमाणो | य पंचमे, संतेगतिया जेण लूसगा भवंति, अणुओगदारा चत्तारि, णामणिप्फण्णे धुवं, दव्यधुवं जं धुवति जहा चरंडी पसमगादि धुवति, हत्थीयो रुक्खं धुणति वाओ वा, फाली वा तत्थेव मले, भावधुणणा कम्मं तवसा धूयइत्ति, णामणिप्फण्णो गतो। सुत्तालावए सुत्तं ओबज्झमाणो (सू. १७३) संबुज्झमाणो णिबुज्झमाणो पबुज्झमाणो सत्थपरिणाओ आरब्भ जं भणितं जं च वक्खमाणं अणुत्तरं लोगसारं, तिविहं वा बोहि, इह माणवेसु' इहेति इह सासणे, इहं वा चरित्ते, माणवेसु आघाई-अक्खाति, | णरे, णराणं चेव, तिरिया ण सकेंति अक्खाइउं, केरिसो अक्खाति?, जस्स इमाओ जोणीओ, जाइओत्ति पगारा, ते य जीवादी | णवपयथा अन्नतित्थियजाईओ वा, अहवा एगिदियजाईमाईओ, सधग्गहणा दबखेत्तकालभावेसु अग्धाति, सेमाणि य संतपद| परूवणादीणि जहासम्भवंति, पडिलेहियाओ ताओ सुठु पडिलेहियाओ सुपडिलेहियाओ, अग्धाति-अक्खाति, सेत्ति णिदेसे || णाणंति जहत्थोवलंभ, तं केरिसं?, रलतोरेकत्वे (उबलंभे कायव्वे) असरिसं, तं च पंचविहं, अहवा असरिसं केवलणाणं तेण| असरिसमेव सुयनाणं कधेति, दंसणं चरित्तं तवं विणयं च कहेइ आयरिओ, किदृतेत्ति वा कहेतेत्ति वा एगट्ठा, अहवा आइक्चविभागेहिं, किदृतेत्ति पवेदेति, कीर्तिग्रहणा आइक्खति, व्रतसमितिकषायाणां धारण रक्षण, आयरिया विभागेहिं तेसिं चेव भेदं ॥२०॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy