________________
श्रीआचारांग सूत्र
चूर्णिः ॥२०२॥
unitihas email ISIONahang Rai
PINEMAMATIPATIONPATIAANI
| चउप्पदा चरति तोवि ण भिजइ, तस्स य कहिंचि देसे छिद्रं अस्थि, तेण सो कुम्मो जहिच्छाए एवं उम्मग्गं लथु, उम्मग्गंणाम || उमग्गणा छिदं, तस्स य चित्तं जायं-कहं णाम सव्वं सयणपरियणं इह आणेमिनि एवेति, ण य तं उम्मग्गं लभति, एस दिटुंतो,
दृष्टान्तादि अयं अत्थोवणतो-जीवो कुम्मत्थाणीतो, संसारत्थाणीओ हतो, पलासत्थाणीया कम्मा, उम्मग्गं माणुस्सादि ४ समतादि ३ साहू वा, ततो असंजमहरयाओ उत्तिण्णे विधुणणं काउमारद्धो, पुणो कीवो वसगतो गिहिगतो, णिबिण्णोविण सक्केति संजमत्थं उम्मग्गं लभिउं, इमं अण्णं विसीदंताणं अणत्तपत्ताणं उदाहरणं-'भंजगा इव सण्णिवेसं' जं भुत्ति भूमीई ते जाता भंजगा, जहेति सण्णि विसं सत्थाणं छिजंतावि ण जहंति, एवं गिहवासदुःखेणं दारिदादिणा अभिभूतावि संता ण सकंति पब्वइउं, किमंग पुण रायादी?, अहवा दोण्हवि इमो उवसंथारोत्ति-'एवं एगे अणेगगोत्तेसु कुलेसु एवमवधारणे, एगे ण सम्वे, अणेगगोत्तेसु मरुगादिसु, अहवा उच्चणीयेसु, उप्पवतिया समाणा रूवेसु गिद्धा सएसु पराएंसु य, अद्धा(ट्ठा)ए गहिए चिंतेइ-अहो अहं रूबस्सी, सद्दादिसु वा सत्ता रागदोसगता मातापित्ति एवमादिसु वा, तस्स असुहकम्मोदयस्स दोसेण णरगादिसु उबवण्णा, ते वेयणामिदुता कलुणं थणंति वा कंदंति वा सोयंति वा एगट्ठा, 'णिताणातो वा ते ण लभंति मोकावं' णिदा बंधणे, णिदाणं कम्म, अहवा कसाया णेहफासा, तेहिं णो लभंति मोक्ख, मोक्खो संजमो, एवं ते भोगणिमित्तं उण्णिक्खंता समाणा इमेहिं रोगायंकेहिं ण लभंति भोगा भोत्तुं, 'अह पास तेहिं तेहिं कुलेहिं जाता' अहत्ति अणंतरं, पाम तेसु तेसु कुलेसु उच्चणीएसु, जाता संभूता, तंमि भवे अन्नंमि वा गंडी गलगंडीमादि, कोढी, कोढ अट्ठारसविहं, रायसि खयवाही, अवमारितं अबफेरि, काणो देशकाणो, अण्णेसि अंधलओ, झिमितो अलसयवाही, कूणि हत्येण पाएण वा, कुञ्जिता बामणो, उदरी जलोदरं, मूती मूयत्तं, सुतिया सूणसरीरा, गिलासिणी अग्गीउ वाही,
| ॥२०॥
N
HAIN