________________
श्रीआचा-10 चेवइ बलगत्तया, पीढसप्पी हत्थेहिं कड़े घेत्तुं चकमंती, सिलवती पादा सिलीभवंति, मधुमेहणी वत्थिरोगो, सोलस एते रोगा-ID रोगातंकादि गंग मूत्र- यंका' सोलसत्ति संख्या, एतेत्ति प्रत्येकं जे भणिता लभंते रोगा, एते चेव सोलस अक्खाया-कहिता अणुपुव्यसो-कमेणं, अणु
चूर्णिः पुब्बसो वा कस्सइ गब्भे कस्सइ जायस्स, कम्मुदओ वा अणुपुब्बो, अवारोगा वाइयादि ४, संयोगे सोलसभंगा, अहवाणं फुसंति॥२०३॥
पावंति आगता अंगं संकामेन्ति आयंका, ते य सासकासादि, फासा दंसमसगादी सीयादयो वा, असमिते य णाम अप्पत्तपुव्वा, अहवा असममिता असमिता, असमिता णाम विसमा-तिव्वमंदमज्झा, अहवा फासा य असमंजसा-उल्लत्थपल्लत्था, अणिट्ठा य णाणापगारा, जया सीतं मग्गिजति तता उण्हं भवति, एवं सेमयावि आयोजं, मरणं तत्थ सपेहाए' मरणं तत्थ समिक्खिज, वसद्दा जं मरणं च रोगायंका, अवि घातं उवहारादीहिं मारिजंति, अस्थि केति सुत्ता चेव मरति, गम्भंमि मरंति केइ, कोयि पुण| जायमित्तओ मरति, मारेति मायरं कोयि, मरंतीए समं तीए जातस्स धुवं मरणं, तम्हा उम्मग्गं लभिऊण पुणो तहिं चेव रोगायंकेहिं सुअंपरियट्टियध्वं, अहवा सव्वस्स अंते मरणं भवति, कोइ भणिजा-देवाणं णत्थि मरणं, तत्थ णिदरिसणं पुरिल्लसुत्तं भविस्सति, जमणमरणग्गहणेण तिरियमणुया गहिया, सव्वा देवा नारगा य, मरणंताण य अंधलतिरियमादीणं दुक्खं उप्पञ्जति, | किमंग पुण देवाणं ?, तत्थ सुत्तं-'उववायं चयणं च णचा' उवायायाओ चयणं, दोहं मरणं तिरियमणुयाणं, उबट्टणा नेरइय- | भवणवासिवाणमंतराणं, उववाओ सब्बदेवाणं, चयणं जोइसियवमाणियाणं, जति ता अंधलगमादीणं अद्धिती दुक्खं च मरणाओ उप्पजति, कथं देवचक्कवट्टीमादीणं चवणमरणकाले दुक्खं ण भविस्सइ ?, जम्हा एते पजाया सपेहाए, रोगार्यकमरणोववायचयणादीणं, राया भवित्ता दासो भवति, पलिपागं च' पलियं कम्मं पलिपागो कम्मस्स जाब न भवति तं सपेहाए 'तं सुणेह जहा' ॥२०३॥