________________
जीवितकामिकादि
श्रीआचागंग सूत्र
चूर्णिः २ अध्य. ॥ ६७॥
करवंति, DY
य चोदितवां, साहुं पूजमाणं दटुं भणति-'ण एत्थ तवे वा दमे वा' निरस्थयं एते किलिस्संति, स किल 'संपुण्णो बाले| जीवितुकामों' संपुण्णं-निवाघातं सयणमिञ्चविसअविगलो सुयभोगे व, अहवा संपुण्णं चकवट्टिजीवियं तं महल्लं इच्छंतो दोहि य गलितो बालो रमणो वा वाकारहिं, अश्वत्थं पुणो पुणो लप्पमाणो लालप्पमाणो, अबुझमाणो इति, किमिति ?-धम्म अधम्म वा अट्टितदोसेणं छक्कायवहेणं अपसत्थगुणट्ठाणेणं दुल्लभं च पसत्यगुणट्ठाणं अबुज्झमाणा हियाहितकत्तव्यविवरीतनिवेसाण मृदा दुरप्पणा विसयगेहीए कागिणिअंबदिटुंतेण सुहत्थी तबिवजयं करेइ, अत्थउवाणपरो वट्टति, परलोगे नरगादिसु दुक्ख-सुहस्स दुक्खं विपरिआसो त उवेति 'इदमेव णाइ खंति' इदमिति जति तं संपुण्णकामभोगी जीवितं पुव्वभुत्ताति य बालजीवितं णाइकखंति, जणभूता जणाजं भणितं-सयणे य जणे य समा०, जेण कम्मा वचंति य तं धुवं, कारणे कज्जुवयारा, किं च तं, तवो नाणादि वा, तं | जा चरति धुवचारिणो 'जाईमरणंपरिणाए' जायतीति जाती मरतीति मरणंति, मरणं संसारो, एतेहिं कम्मेहि नरगादिगति जाति, एचिरं च जीवित्ता मरति, एतं जाणणापरिणाए पच्चक्खाणपरिणाए प 'चरे' इति अणुमतत्थे, असंकितो मणो जस्स | भवति असंकितमणो, तत्थ भण्णति-कुदिद्विसु जो एवं असंकमणो स एव दढो स एव अविसंकमणो, दढचरित्तो वा दढो, अहवा जेण संकमिअंति तं संकमणं-नाणादितिएण मोक्खं संकमिजंति तत्थ चर, संकमणे दढेण य, एतं चिंतेयव्वं-काहामो परूपराधम्म, बहुविग्घाई सेयाई, अतो भण्णति-'णत्थि कालस्स णागमो' कलासमूहो कालो, को य सो?, मृत्युकालो, ण सो खणो लबो मुहुत्तो वा जाव संवच्छरो विजइ जत्थ कालस्म णागमो, अतो अहिंसादिसु अप्पमत्तेणं खणलवमुहुत्तादिसु अप्पडिबज्झमाणेण भवि| तवं, कह?, जेण अप्पोवमेण 'सव्वे पाणा पियाउगा' पिओ अप्पा जेसिं ते पियगा, जो जाए जाईए जीवो आयाति सो तहिं
ति, मरणं संसाचतं, तो
॥६