SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ जीवितकामिकादि श्रीआचागंग सूत्र चूर्णिः २ अध्य. ॥ ६७॥ करवंति, DY य चोदितवां, साहुं पूजमाणं दटुं भणति-'ण एत्थ तवे वा दमे वा' निरस्थयं एते किलिस्संति, स किल 'संपुण्णो बाले| जीवितुकामों' संपुण्णं-निवाघातं सयणमिञ्चविसअविगलो सुयभोगे व, अहवा संपुण्णं चकवट्टिजीवियं तं महल्लं इच्छंतो दोहि य गलितो बालो रमणो वा वाकारहिं, अश्वत्थं पुणो पुणो लप्पमाणो लालप्पमाणो, अबुझमाणो इति, किमिति ?-धम्म अधम्म वा अट्टितदोसेणं छक्कायवहेणं अपसत्थगुणट्ठाणेणं दुल्लभं च पसत्यगुणट्ठाणं अबुज्झमाणा हियाहितकत्तव्यविवरीतनिवेसाण मृदा दुरप्पणा विसयगेहीए कागिणिअंबदिटुंतेण सुहत्थी तबिवजयं करेइ, अत्थउवाणपरो वट्टति, परलोगे नरगादिसु दुक्ख-सुहस्स दुक्खं विपरिआसो त उवेति 'इदमेव णाइ खंति' इदमिति जति तं संपुण्णकामभोगी जीवितं पुव्वभुत्ताति य बालजीवितं णाइकखंति, जणभूता जणाजं भणितं-सयणे य जणे य समा०, जेण कम्मा वचंति य तं धुवं, कारणे कज्जुवयारा, किं च तं, तवो नाणादि वा, तं | जा चरति धुवचारिणो 'जाईमरणंपरिणाए' जायतीति जाती मरतीति मरणंति, मरणं संसारो, एतेहिं कम्मेहि नरगादिगति जाति, एचिरं च जीवित्ता मरति, एतं जाणणापरिणाए पच्चक्खाणपरिणाए प 'चरे' इति अणुमतत्थे, असंकितो मणो जस्स | भवति असंकितमणो, तत्थ भण्णति-कुदिद्विसु जो एवं असंकमणो स एव दढो स एव अविसंकमणो, दढचरित्तो वा दढो, अहवा जेण संकमिअंति तं संकमणं-नाणादितिएण मोक्खं संकमिजंति तत्थ चर, संकमणे दढेण य, एतं चिंतेयव्वं-काहामो परूपराधम्म, बहुविग्घाई सेयाई, अतो भण्णति-'णत्थि कालस्स णागमो' कलासमूहो कालो, को य सो?, मृत्युकालो, ण सो खणो लबो मुहुत्तो वा जाव संवच्छरो विजइ जत्थ कालस्म णागमो, अतो अहिंसादिसु अप्पमत्तेणं खणलवमुहुत्तादिसु अप्पडिबज्झमाणेण भवि| तवं, कह?, जेण अप्पोवमेण 'सव्वे पाणा पियाउगा' पिओ अप्पा जेसिं ते पियगा, जो जाए जाईए जीवो आयाति सो तहिं ति, मरणं संसाचतं, तो ॥६
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy