SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ जातिमरणादि श्रीआचागंग सूत्र चूर्णिः २ अध्य० Ne अहवा दारिद्रं च रोगा य एवमादि, कहं ?, हतोवहतो भवति !, भण्णति-'विणिविट्ठचित्ते एत्थ सत्थे पुणो पुणो' जो य| अट्टिए अप्पसत्थगुणमूलट्ठाणेसु विसयकसाएसु पसत्तो पुणो २ पवत्तइ 'जाइमरणं'ति जणणं जातिमेवं मरणं, जं भणितं माणो मरणमाणो य, आवीचिमरणेण खणे खणे जायमाणे मरणमाणे श, 'अणुपरियमाणों' संसारे परिभमंतो अयवाडग दिटुंतेण वा 'वालग्गकोडिमित्तोवि पदेसो णस्थि कोयि लोगंमि । संसार संसरंतो जत्थ ण जातं मतं वावि ॥१॥ एगे अण्णे वा देसा 'जीवियं पुढो पियं' जीविजइ जेणं तं जीवितं, पुढो-पत्तेयं, अहवा विहु-वित्थारे विच्छिन्नं जीवितं विभवेण, अहवा |पिहप्पिहं जणस्स अण्णारिसं जीवितं पियं २ जवादीपाणाणं वीयारतं प्रियं अण्णेसिं ण, एत्थ मजति पिजति तेण अप्पियं, एगेसिणंति, न सम्वेसि, केयि दुक्खेहिं पीलिता तं दुक्खं जीवितं णेच्छंति उब्बंधणाईणि करेंति, अहवा एगेसिं असंजयाणं, संजता जीविते मरणे य अपडिबद्धा, वत्थिसु भोगणिमित्तं अबुज्झमाणा 'खेत्तवत्थु ममायति' खिचवत्थूणि पूर्वभणिताणि ममाइतमिति ममाययमाणा, ममीकारातो य परिग्गहो भवति तेण 'आरत्तं'इसित्ति रत्तं आरतं, अहवा अच्चत्थं रत्तं तं कुसुभातिणा 'विरतं' जं विरंगीहूतं विचित्तरंग वा जाव पंचवर्ण अजिणाति सव्वा वत्थविही कोयि ण सुंअति काणिपियाणि पडितेतरो, मणीकुंडलग्रहणा सव्वाभरणजाति गहिता, सह हिरण्णेण घडितापडितरूवं घेप्पति, हिरणं सुवण्णं वा, अहवा सव्वं कुवियं घेप्पति, इन्थीण य परिग्गहं सव्वओ गिज्झ परिगिज्झ 'तत्थेवारत्ता' तंमि खित्तातिपरिग्गहे, अहवा खित्तादिपरिग्गहे वट्टमाणो परिग्गह एव भवति ण एत्थ तवो वा दमो वत्ति, 'एत्थंति एयंमि परिग्गहे सपरिग्गहे वा माणुस्से णिरुद्धआसवस्स अणुवंध सरीरं मणसंतावो, ण तवो, कोहादि इंदियआरंभपरिग्गहा अणियदृचित्तेसु, ण एत्थ तवे वा दमे वा दीसति, अहवा मिच्गदिट्ठी
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy