________________
MAIN
अंधत्वादिः
श्रीआचारांग सूत्र
चूर्णिः २ अध्य०
कहिंचि वणसंडे सीतलं सलिलं कहिंचि तबिवरीयं एवं संसारेवि कहिंचि उच्चागोयं कहिंचि णीयंति, अहवा 'एयाणुषस्सिति अणेगरूवाओ जोणीए विरूवरूवे फासत्ति इटाणिंट्ठा फासिजंतिन्ति फासा, जहा अंधत्तं, अंधो दुविहो-दव्वे भावे य, दबंधो । उवहतणेत्तो अंधतणतो य, भावंधो मिच्छादिट्ठी, दयभावे चउभंगो, पुढविमादि जाव तेइंदिया दोहिवि अंधा, सेसाण विभासा, बहिरंतं ण सुणेति, मूतो तिविहो-जलमूतओ एलमूतओ मम्मणोत्ति, खुजो वामणो 'वडभेति जस्स वडभं पिट्ठीए णिग्गतं, सामो-कुट्ठी सबलत्तं-सिति, सह पमादेणंति कारणे कज्जुवयारा भणितं सकम्मेहि, एस उद्देसओ पायं पमाएणं गतो, से असई उच्चागोयत्ति माणो गहितो, सह कोहेण सह मायाए अणेगरूवाओ जोणीओ पुषभणियाओ विरूवरूवे फासे संधाति, अहवा रोगातका फासा तेसिं माणादिकसायाणं भूयाणं असायपवत्तीए य दोसे अबुझमाणो, तेण भण्णति 'बुज्झमाणे हतोवहते' अहवा जती मो तत्थ अवाए बुझिजण मातातिकसाए करेज, अतो अबुज्झमाणे-णाणातितिविहबोहिं अबुज्झमाणे हिंसादिपवत्ते णरगादिउववातं उव्वदृस्स अंधत्तादि ण वुज्झति, जहवा अप्पसत्थगुणमूलढाणाणि य अरतिदोसे आतबलादिदोसे य एवमादि अबुझंते, हतोवहतो हतो डंडकमादिपहारेहि उवहतो असुइआहारण, जहा वागियगस्स साहस्सो णउलओ पुरोहितेण अवहिओ, मग्गिजंतोवि ण देति, रण्णो णिवेदितं, ववहारे पराजितो, किं कसमतं सहसि उदाहु गृहं भक्षयसि ?, भणतिकससतं सहामित्ति, कतिहिं पहारेहिं दिण्णेहि भणति-अलं मे पहारेहि, परिहारं खायामि, पच्छा थोवं खाइतं, णेच्छति, एवं पुणो | पहारो, पुणो थोवं खादयति, एवं ते पहारा तं च गृहं खाती, एवं सो सबस्सहरणो कतो, हतो य, परिहारमलक्खणेण य अपंतेओ कतो, अहवा वचकिमिगादिसु उबवण्णो हतो य उवहतो य, अहवा सण्णा समुदिसंता सेस अंतत्था ण विरहिता, किंतु सेसाण ?,
पORNIRAL