SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ श्रीआचा रांग सूत्रचूर्णिः २ अध्य० ३ उद्देशः ॥ ६४ ॥ तेण, किंच-इमंमि चैव भवे कोयि राया भवित्ता दासो भवति, कहिं १, जो हि कंडणिज्जितो गहितो य स दास इव भवती, स | एव पुणो मुक्का तक्खणादेव राया, जहा उद्दायणेण पचोतो, णंदो वा खणेण राया जातो, रूत्रसंपण्णोवि खणेण विरुत्री भवति काणितो कुंठितो वा, छायातो वा भ्रस्यति, जहा सणकुमारदेवोदाहरणं, कालंतरेण वा जराए वा विणा वा रूवविवज्जिओ भवति, जहा सणकुमारस्स, एवं सेसावि मदट्ठाणा सपज्जाया भाणियन्वा, सो एवं उच्चाहि नियेहि य गोतेहिं नित्रियप्पमाणो भूतेहिं जाण पडिलेह सातं, अहवा णामं च गोयं च पाएण सहगयाणि चैव भवंति कहूं ?, अंगपच्चंग भेदे सरीरिंदियविणासे वट्टमाणो मरणा असुभणाम बंधति, जातिकुलादिट्ठाणववरोत्रणे वट्टमाणो नीयं गोयमिति, ताणि य तन्मया चैव परेसिंग कायव्वाणि, अतो भूतेहिं जाण पडिलेह सातं, जम्हा भूतेहिं जाणतित्ति जाणतो, किं जाणति ? - कम्मं जीवाजीवादि बंधहेउं तबवागं च जाणति, पडिलेहेहि-गवेसाहि सातं- सुहं, तन्त्रिवक्खो असातं, तं पडिलेहेहि, कस्स कं पियं? किं अणिट्टं ?; जं जस्स अप्पितं तं ण कायव्वं, नागज्जुणिया पढंति- पुरिसेण खलु दुक्खविवागगवेसएणं पुत्रि ताव जीवाभिगमे कायव्वे, जाई च इच्छिताणिच्छे, तं सातासातं वियाणिया हिंसोवरती कायव्वा, एवं अहिंसतो, सो भूतसातगवेसओ अलियादि आसत्रदारविरतो जाव परिग्गहाओ, वयाणुपालणत्थं च उत्तरगुणा इच्छिज्जंति, तप्पसिद्धीए इमं भण्णति- 'समिते एता अणुपस्सी' ईरियासमिती पढमवय अणुपालणत्थं, एवं सेसव्वतेहिवि जा जत्थ समीती जुञ्जति सा वत्तब्वया, एयाए एवं उच्चनीयगोयगतिगहणं संसारं अणुपस्समाणो, अहवा एतं इच्छिताणिच्छितं सातासातं अणुपस्संतो भूतेहिं जाण पडिलेहि सातमिति वर्त्तते, उच्चानीयगोतप्पसिद्धिए अणेगरूवासु जोणीसु जहा पहिओ गच्छंतो (कहिंचि) सुहं वसति कहिंचि दुक्खं वसति कहिंचि गामेकहिंचि रणे उचनिचगोत्रादि ।। ६४ ।।
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy