SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आदानादि श्रीआचारांग सूत्र चूर्णिः २ अध्य० ३उद्देश ॥ ७० ॥ अहवा सन्ति सणिगिढविप्पगिट्टकतो तीरपाराणं विसेसो, कहं अणोहंतराते भवंति !, भण्णति ?-संसारभीतेहिं गिव्हियव्वं आदाणियं, किं च तं ?, पंचविहो आयारो, तंमि आदिणिये उ, अहवा सविवादसंठाणेण ण चिट्ठति ण करेति तं उवदेसं, एवं सो णो |] अप्पाणं तारयति, ण परं, तंतेसिं दरिसणं उवदेसोचिट्टितं वा 'वितहं पप्प खेयण्णे' तेण प्रकारेण तहा वितथा कुतित्थिया करेंति, खेतष्णो पंडितो, तंमि इति तहिं अदोसी उबदेसट्ठाणे चिकृतीति आयरति, जं भणितं-ण अतियरति, तस्स एवंविहस्स नाणिस्स उद्देसो पासगस्स णत्थि, अहवा आदाणियस्स आणाए 'तंमि ठाणे',कतरे ठाणे ?, भण्णति-उद्धृट्ठाणे, जंभणितं-संसारहाणे ण चिट्ठइ, जो पुण तं आणं वितहं पप्प अखेतण्णे वितहं करिता अखेतण्णो अपंडितो सो तहिं चेव संसारहाणे चिट्ठति, जो पुण एतं जहाउद्दिटुं लोग एवं पस्सति, अहवा नो सणं आदि काऊणं जहा विइस्सति तस्स, 'उद्देसो पासगस्स णत्थि' उद्दिस्सति | अणेण उद्देसो, सो य नेरइयादित्तेण उद्दिस्सइ, अहवा संमरीरत्तेण, एवमादि णामकम्मविभागा सव्वे भाणियब्बा, अहवा चक्खुदरिसणत्तेण साताइ सुहदुक्खत्तेण कोहिनेण च उभंगो उच्चागोयत्तेण एवं जावतिया उत्तरपगडीओ ताहिं उद्दिस्सति, पासगो-तित्थगरो गणहरादि वा, तप्पडिपक्खभूतो अपासगो, जं भणितं-बालो, सो एवंविहो 'बाले पुण णिहे कामसमणुण्णे पुण विसेसणे, किं विसेसेति ?, ण केवलं वयबालो, पुट्ठोऽवि सो कजं अयाणओ बालो चेव, परीसहेहि णिहतो णिहो, अहवा चतुरंग लद्धा जो अप्पाणं संजमतवेसु णिहेति सो णिहो, आयाणियस्स आणाए अवहमाणो संपुण्णं बालजीवितं जोवितुकामो कामे समणुमण्णमाणो पत्थेमाणो भाविजमाणो असमियदुक्खी, जं भणितं तं अणिजरितं, णरगादि उद्देसमाणेहिं उद्दिस्समाणो दुक्खी दुक्खाणमेव आवहं | अणुपरियहति, आवट्टो भणितो, अणुगतो कम्मेहिं परियति । लोकविजयाख्यद्वितीयाध्ययनस्य तृतीय उद्देशकः॥ ॥७ ॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy