SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ श्रीआचागंग सूत्र चूर्णिः २ अध्य० ४ उद्देशः भोगेहिं संगो ण कायव्बो पुब्वभणितो उद्देसगसंबंधो, सुत्तेण सह संबंधो अणंतरे परंपरे य, तत्थ अणंतरो दुक्खी दक्खे अणुपरियति, रोगावि दुक्खमेव भवति, 'ततो से एगता रोगसमुप्पाता' परंपरं तु 'बाले पुण णिहे कामसमणुण्णो' ते य कामा दुक्खमेव, अहवा अतिकामासत्तस्स इहेव भगंदरो अंतविहिमाति रोगा उप्पजंतित्तिकाउं तेण 'ततो से एगया रोगा समुप्पजंति, । 'ततो' इति कामसमणुण्णायाओ, कामा चेव कम्मा उ, कम्मा चेव य मरणं, मरणा नरओ, नरगा गम्भो जम्मं च, जातस्स रोगा, ततो से एगता, ततो परंपरएणं णिसेगकललअब्बुयपेसिघणगब्भपसवातिकमो दरिसितो, अहवा अस्थमारो अधिकतो, अत्थवती कामे सेवति, कामेंतस्स 'ततो से एगया रोगसमुप्पाया' ततो इति जहभणितहेऊतो, एगता, ण सन्धता, कदायि ण उप्पज्जेज्ज काएवि यावत्थाए, 'सम्' इति एकीभावे असमत्तं वा वाताति उप्पजंति 'जेहिं वा सद्धिं संवसईत्ति इति-अणुमते सद्धिं-सह एगतो वसति, तंजहा-बंधूहिं भिच्चेहिं सहवासेहिं वा, णियया णाम अप्पणो बंधवाति, एगता, ण सन्चता, "पुब्व' मिति पढमं जया सो अरोगतो आसी सव्वकम्मसहो त तता तं सव्वे बंधवाति रायकुलं सभं उजाणं वा गच्छंतं अणु| वयित्था, तं रोगावहतं पुण ण अणुव्वयंति, तत्थ उदाहरणं-णंदिणी गणिया, सा चउसद्विमहिलागुणोवयेया सहस्सलक्खा सिंगारागारचारुवेसा संगतहसित. विदिन्नछत्तचामरवालवीणिया, तं च रायकुलमतियच्छंती निजायंतिं वा केइ हडप्फहत्थगया एवं वीणाति जाव परिव्वयंति, तीसे य अण्णता मजमंसासिणीए भोगप्पसंगेण इति जागरिता, ताहे देहे रोगातका समुप्पण्णा, णिकजाविया जाता, तीसे से णीयल्लगा अन्नं जोवणत्थं गणियं ठावेऊणं तं परिचयंति, सावि रायकुलमयिति पच्छा परिव| यति अग्गओ गच्छइ, एवं गोज्झातिणोवि जोव्वणं गुणरूवसंपण्णं एवण्णं परिवयंति, सोवि पच्छा रोगिओ समाणो अनं ॥ ७१
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy