________________
प्रत्येक सातादि
श्रीआचारांग सूत्र
चूणिः २ अध्य० ४ उद्देशः ॥७२॥
जोवणगुणरूबसंपण्णं परिव्वयति, अहवा णचाणो णडो वा कुहितो उदरितो वा जुंगितो वा लट्ठीवालो कीरति, सुखासणादि वा वहाविज्जंति, तं च अण्णं णवणं परिव्वयंति,'णालं ते तव ताणाए वा सरणाए वा ताणसरणा पुब्बभणिता, अहवा इह रोगा अधिकृता तत्थ सम्मं रोगिस्स किरियं ताणं, वाहिउवसमो सरणं, जहा ते तव णालं ताणाए वा सरणाए वा 'जाणित्तु दुक्खं पत्तेय सात'ति, एवं जाव एगेगं प्रति पत्तेयं, दुक्खं णाम कम्म, तं च कामभोगामिणिविचित्तेण रागदोसगुणजुतेण हिंसाइयासवदारेहिं वट्टमाणेणं पुत्तदारादीणं अप्पणो वा अत्थे पावं दुक्खं फलं अज्जिणितं तं कत्तुरेव पत्तेगसो भवति, ण जेसिं कए कयं तेमु संकमति, सातं'ति एवं सातपि पत्तेयं भवति, एवं जागरमाणावि केयि भोगे एव अणुवयंति, अहवा एवं जाणिय दुक्वं पत्तेयसातं च तम्हा भुत्तपुव्वे कामे णाणुस्सरेजा, पडुप्पण्णेवि न सेवेज्जा, अणागतेवि ण पत्थिज, अहवा एवं णञ्चावि पत्यं सातासाते कम्मविवाए तहावि 'भोगामेव अणुसोयंति' अप्पइट्टाणे नरए उववण्णो तत्थवि नरगवेयणाभिमूतो कुरुमती कुरुमति कुरुमतित्ति विलवमाणो, पिंडोलगतंदुलमच्छाण य उवलद्धो, तत्थ वेयणा उवलभति 'इह' माणुस्से एगे ण सव्वे, माणंतित्ति माणवा, धणं च तेसि मूलकारणंतिकाउं तेण 'तिविहेण करणेणं उपजिणंति-अप्पं वा बहुयं वा, मीयतीति मत्ता, से तत्थ गढिते जाव विप्परियासुवेति' एतं पुव्वभणितं, एवं कामभोगे खेलासवे वंतासवे पित्तासवे जाव विप्पजहणिजे जाणित्ता तेसु 'आसं च छंदं च' आससति तमिति आसा-भोगामिलासो आमा, छंदोणाम पराणुवत्ती, अणासंसंतोवि कोपि पराणुवत्तीए अकुसलं आरभति, तपि अ साहू 'विकिंचित्ति उज्झाहि 'धीरो' बुद्धिमां, भोगासाए पराणुवत्तीए य किं भवति?, अतो भण्णति-'तुमं चेव तं सल्लमाहटुं' अहवा अप्पमायं, अणंतरपमाओ तदवायदरिमणत्थं भण्णति-'तुमं चेव तं सल्लं, अहवा परीसहोदये अप्पाण
॥७२॥