________________
चूर्णिः
श्रीआचा-ID| मेव माहू उवालभति-'तुमं चेव तं सल्लं' तुम चेव सो जो एयफलाई कम्माई कितवां, ण विणद्वखणिो आहटु आणिओ, वदंते ||
आशादिगंग सूत्र- दुक्खं अणुभवसि, अहवा जो एतं कामभोगेहिं आसं छंदं च न छिदिहिति पच्छा सो चेव दुक्खं अणुभविहिते, तत्थ दबसल्ले
त्यागः उदाहरणं, विजस्म पुत्तो ण संधितं पढितो, णिविट्ठो य, से मृदगम्भा, ससुरेण अच्छीणि बंधित्तागभं तो परामुसित्ता मतोत्ति काउं २ अध्य०
ताहे अंगुलिमन्थएणं छिदिय छिदिय चंगोउए ताव अंगमंगाई संघातिताई जाव णीहरितो, एवं तीणि वारा, अच्चत्थं लज्जंतेण ४ उद्देशः
| सन्थगं मुकं, पच्छा सो मतो, केइ पुणाई भगति-जहा तेण तं सत्थगनीयगम्भे तत्थेव मुकं, तेण घटुं, तेण सा मारिता, भावसल्लो
अट्ठविहं कम्मं तस्स नरगादि विवागो, जो पुण सो कामभोगासच्छंदं छेत्ता धीरो कामभोगे अबउज्झइ तस्स भण्णति-'जेण सिया
तेन सिया' 'जेणं ति जेणप्पगारेण कम्मं बंधंति जेहिं हेऊहिं ते ण करणीया तुमे हेतू, भोगपमत्ता पुण इणमेव णावबुझंति-जं AW एवं सल्लमाहटु दुक्खं भवति, जेण य ण भवति के ?, 'जे जणा मोहपाउडा' जणंतीति जणा मोहो-रागो विग्यो-वक्खोडो|
अहवा दंसणमोह चरित्तमोहेण पाउडा, जंभणित छादिता, इह परत्थ य मल्लवाएगं बुज्झति, सम्वत्थवि पुरिसपण्णवणतिकाउं मोहणिजम्म य इत्थीओ गरुयाओत्तिकाउं भण्णति-जो से आमच्छंदाभिभूतो कुराणि कम्माणि करेंतो णरगफलविवागसल्लं आहटु तप्फलं अबुज्झमाणे मोहपाउडो लोगो सो थीभि मिसं बहुपगारेहि वा वहितो पधहितो, जं भणितं-बसीकतो, ते भो वदंति' ते धीहिं वहिता तप्परायणा लोइया भो इति सिस्सामंतणं वदंतित्ति विसत्था भणंती भो 'एताइ जाई आयतणाई' आइजंति अस्मसंति वा आयतणं तं अप्पसत्थं पसत्थं च, पसत्थं नागाई अप्पसत्थं विसया इत्थीओ अण्णाणादि, स तु पसत्थभावायतणवाहिरो अणायतणाई आयतणाई करेति, ताणि य अस्मियंतो 'से दुवाए' स इति मो थीवसगो बालो दुक्खाएत्ति-10॥७३ ।।
HDar
T