SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीआचा-1 रांग सूत्र चूर्णिः २अध्य० ३ उद्देशः पितिपिंडादि देति तेण दातारो, जहा केणइ रायपुत्तेण भट्ठरजेणं सविक्कमेणं आणामितं, ततो तस्स रणो अण्णे दायियादि |DI अपहारादि | छिद्देण विक्कमेण वा मारित्ता अवहरंति, अहवा गिद्धणवणियपुत्तेण दव्वे उवजिते दाइया खुम्भंति अविभत्तसंपयुत्ता वयं, अदत्तहारी छिदेण अकमित्ता वा, रायाणो वा अवहरंतित्ति, स राया परचक्केण वा, णस्सति चउप्पयादि सयमेव, अपर्य देवताजोगेण, जहा तस्स पंडमहुरदारगस्स विणस्सति, जं विणा परिभोगेण कालेण विणस्सइ जहा वत्थं सोत्तियावण्णं एवमादि, अहवा णावाए मिण्णाए सव्यं विणस्सइ, अगारं-गिहं तं डाहेण डज्झति, तत्थ कंसद्ससुवग्णयमादीणं छण्हं पदाणं दुगसंजोगमादिया जाव छ संजोगत्ति भंगा कायव्वा इति । से परस्स अट्ठाए' इति सो परस्सत्थोणाम दाइयादीणं अत्था, एवं च वहघातादि कारेमाणी कारो, अहवा तत्थ बंधे सोगरियचारगपालादीणि कूरकम्माई करेंति वालो-मूढो, जं भणितं अण्णाणीति, स कुञ्जमाणो 'तेण दुक्खेण संमूढो' जं तेणत्ति तेण कूरजत्तणितेण दुक्खमिति-कम्मं मूढो-बालो रागदोपअमिभूततया काकजे अयाणंतो एस | मृढो विवरीयभावो, विपरिआसो सुहत्थी दुक्खे बट्टति णरगादिसु, केणेयं पवेदितंति ?, भण्णति 'मुणिणा हु एतं पवेदित' कतरेण मुणिणा ?, बद्धमाणसामिणा, गोतमप्रभृतीणं मुणीणं पवेदितं-आदितो वेदितं, ततो मुणीपरंपरण जाव अम्हं धम्मायरिया, सो एवं कूरेसु कम्मेसु वट्टमाणो मुढो विपरियासभूतो मुणिणा पवेदिओ गिहत्थलोगो पासंडिलोगो वा 'अणोहंतराईति, अहवा सो विपज्जासभूतो अणोहंतरो, अहवा जस्स णो सण्णा अहितो वा सो अणोहंतरो, दब्बोषो णदी समुद्दो वा, संसारसमुद्दो कम्मं च भावोघो, तं कुतित्थियाण ण तरेंति तेण अणोहंतरो 'एते' इति जे उद्दिट्ठा कूरकम्मणो 'णो य ओहं तरित्तए'त्ति न य सयमवि कम्मगुरुगत्ता अणुवायउ ओहं तरित्तए, तिष्ठति तरति वा तमिति तीरं, तस्सवि तहेब, पारंणाम परकूलं ॥६९॥ Brea CA
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy