SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ पिंडेषणाध्ययन श्रीआचारांग सूत्र चूर्णिः ॥३३०॥ AIPMT पिंडो णिच्चसि बिमा उम्माणं, अह दोहाल एवं परिहरता पिंडेसणाण, गुणसमग्गता उत्तरगुणाममितीए तहा सेजा देति सयमेव, अणुप्पदाणं दवावणं, तत्थवि अहिकरणादी देसा, अस्मिन् पडियाए-अस्मिन् साधु एगं प्रतिज्ञाय प्रतीत्य वा, समानः धर्मः साधम्मिकः, समुद्दिश्य समस्तं उद्दिश्य समुद्दिश्य समारंभ, अविसोधिकोडी सव्वेसिं पति ण कप्पइ, पुरिसंतरकडं अण्णस्स | दिन्नं, णीहडं बहिता णिप्फेडितं, केहिं णीणितं ? अत्तद्वितं, णो कोइ गिण्हइत्ति अम्ह जेण भवतु, अण्णेण वा अप्पणएण, मिस्सियं अफासुएणं, अपरिभुक्तं णाम भुत्तिसेसं अच्छति, आसेवितं आरुह्य भोतुं ईसि संचितं, एतं सव्वंपि न कप्पइ, एतेसिं अपडिपकतो पडिसिद्धं चेव, बहवे पासंडिया, संघं गणं कुलं गच्छं वा, एवं एगं साहम्मिणि बहवे साहम्मिणीओ, पगुणियत्ति प्रागण्य, समणग्गहणेण आजीवरत्तवडपरिवायतावससाहणं पंचण्हं, एसा विसोहिकोडी, छ8 यातिय, बहवे समणा पुरिसंतरकडाई कप्पेंति, | णितिओ पिंडो णिचसि भिक्खा, अग्गपिंडो अग्गभिक्खा, जो उ भत्तट्ठो अबढुंभतो, अद्धभत्तट्ठो तस्सद्धं उबटुंभातो, एतेसिं गिण्हणे पोकंतियदोसा, अन्नेसिं दिजमाणे उम्माणं, अह दोण्हवि देति ता अप्पणो सिं उमाणं पच्छा धन्नं रंधेति, अह बहुतरं तो छकायवहो, तम्हा सपक्खपरपक्खोमाणाई वजेजा, एतं खलु. एवं परिहरता पिंडेसणागुणेहिं उत्तरगुणसमग्गता भवति, समग्गभावो सामग्गिय, मूलओ सम्मगता पाणसंसत्तगादि परिहरता, अगुणसमग्गता अपरिहरणेण, गुणसमग्गता उत्तरगुणाणं, तंसामय्या चरिचसामग्गी, चारित्रसामग्र्या अव्वाबाहा एसणा सामग्री भवति, सबढेहिंति सब्याहिं समितीहिं जहा पिंडेसणासमितीए तहा सेजारिया भासी जाव विमोत्तीए वा सुसमितीओ संभवंति चेव, आत्महितो वा समितो, सहितो नाणादीहिं, सया णिचकालं आम|रणंता जतेत्ति बेमि । इति प्रथमा पिंडेसणा समत्ता॥ इदाणिं सो चेव पिंडो कालखि तेहिं मग्गिजइ, कोइ अट्ठमीर उववासं करेत्ता भोयणं करेइ, अट्ठमिग्रहणेण सेसा दिवसावि SHIDAR ॥३३०॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy