________________
MILAN
वस्तषणा
श्रीआचा रांग मूत्र
चूर्णिः ॥३६४॥
MAITA
| एगपदे सरित्ताणि, अमिलाई सामुलीओ, गजलाणि कडकडेंताणि कायकंठलपावारादीणि, सुसिरदोसा य ण गृहीयात् आयाणाणि
चंमाणि उद्याणि वा, उट्टा मच्छा सिंधुविसए, तेसिं चंमं मउयं भवति, पस्सा तहेव, पसत्तेयगणगाणि कणकप्पोलियाणि, कणगपट्टाणि सोवन्नपदा दिजंति कणगकताई अंतेसु मंडिताणि, कणगखइयाणि कहिं २ चि कणगफुसियाणि इतिलिगा दिजंति, वग्घाणि विग्धाइचित्तगस्स, आभरणाणि एगजातितेण आभरणेण मंडियाणि आभरणविहिता, णो विचित्तेहिं आभरणेहिं वरो, पडिमा | उदिस्सिय दंसियमादी, वितिय पेहाए, पुच्छिते भणति-एरिसं, अहवा पेहाए पुच्छिते भगति एरिसं, अहवा पेहाए उक्खेवनिक्खेव| निदेसं बीयाण उवरि, ततियाए अंतरिजगं पंगुरणं, अहवा अंतरिजं हेट्ठिमपत्थरणं उत्तरिजगं पेच्छाओ, उज्झियधम्मियं चउत्थे | च, दव्वादि आलावगसिद्धं, सिणाणादिणा वा घडगं मक्खुउ धोवति, दबतो सीयं णो भावतो, फासुगं, भावतो उसिणं तधोदगं, ID | दोहिं सित्तं सचित्तो होति, उसिणं उण्होदयं तिलकंदादी, कुंडलादी अंतो अंतेण सवओ उक्खलित्ता सअंडं वत्थं, अणलं अपञ्जत्तगं, अथिरं दुन्बलंग, अधुवणं पाडिहारियं, अधारणिजं अलक्खणं, एतं चेव न रुचति, अहवा तुण्णियकुट्टियपज्जवलीढे ण गेण्हेज, विवरीतं गेण्हेजा, ण णवए इमे वत्थंति कटु बहुदिवसपिंडं तं बहुदिवसितं, बहुदिवसतं बहुगं वा बहुदिवसितं, लोद्धादिणा सीतोदएण वा, एवं दुम्भिगंधेवि, जाहे पुण तिनं होति किहइ, कप्पे वाकते, तं णो अणंतरहिताए पुढपीए धूणा वेली गिबुगं उमरो कुरुमुयागं उक्खलं मुसलं वा, कामे वलं हागपीठं, कुले पंकुट्टो दिग्धोलि सो घरे जिदिग्धा ते कुड्डा जे अंतिमपच्छिमा ताओ भित्तीओ सीला, सीलाए च लेलू लहुओ, खंधादी पुन्वभणिता, झामथंडिल्लादिसु, अतो वजा । वस्त्रैषणायाः प्रथमोद्देशकः समाप्तः॥
वत्थेसणाए वितियाए धारणा, इंगालधूमपरिसुद्धं, परेवचं, एसणिजाई आहापडिग्गहिताई विमोहावयणे जिणकप्पितो एसेज,
॥३६४॥