________________
Haemm
पिंडे
पणाध्य०
श्रीआचारांग सूत्र
चूर्णिः ॥३४६॥
मदोसा 'एगं साहम्मियं समुद्दिस्स' संसत्ता सागारिय सागणिय पाणेहिं वा, संजयपञ्चवाईए, सच्चेव वसही इत्थी बंभपच्चवाता, पासंडचारगादीहिं पच्चबातो, बितिएण वा सोचवादी गाहावती सूयीसमायारा य बहुविहाण य सिजाण विवेगो, 'ततिए जयंतच्छलणा' गाहा (३०७) सिद्धा चेव, तीसे पुण सेज्जाए छको णिक्खेवो णाम ठवणा गता, दव्वे सचित्ताचित्तमीसगा, (३०२) सचित्ता दुपदचतुप्पदअपदाणं, दुपदस्स मणुसस्सुवरिं, चतुप्पदस्स हथिखंधपढेसु महिसयस्स वा, अपदे हरियकायस्स, अहवा सचित्ताए दव्यसेआए इमं उदाहरणं-उक्कलो कलिंगो य दो भायरो पल्लीवती य, तेसिं च दोण्डं भइणी वग्गुमती णाम, गोयमो य परिवायतो, तेणं तत्थ संवसंतेणं बहु धणं विढतं,ताहे वग्गुमतीए पासा अस्थिधणो ठिओ, अपत्थोत्तिकाऊणं अहममग्गेण धाडितो, इतरेणं सधिं णाऊणं सिद्धत्थगा विविखण्णा, ते उग्गता, तेण मग्गेण ते पल्लीवती आहणाविया, परिवायओ वेल्लु(वग्गुमतीए | पोट्टे फालेन्था सुत्थो, एसा च सचित्ता दबसेजा, वितियादेसेणं वेल्लुमती चेव पल्लीए आहेवचं पोरेवचं पोरेति, गोयमो बंभणो | तहिं, तत्थ उक्कलिकलंगा आजीवगा दोन्नि आगता, तहिं कोंटलेण वल्लुमती लासिता, तीए गोयमज्झयणाओ आवासो हरित्ता
तेसिं दिण्णो, तहेव अवमग्गधारणा सिद्धत्थगपाडणं 'च, तत्थ पइण्णा गोय मेग कया-फालेउं पोट्टं सुयामि, पूरिया सा, एतिसा | अचित्ता भूमिसंथारएहिं उग्गमादिसुद्धा वा वसही, मीसिगा सतणिज्जे पुष्फोरयारकलिते, तणा वा अफासुगा न भूमी, फासुगा वा भूमी तणा अफासुगा, एसा तदुभवमीसिगा, पच्छतियमीसगा वा बच्चा, खित्ते जम्मि खिते वणिज्जति, एवं कालेवि, भावे दुविहा-कायगता छबिहभामि, गम्भो काए वसति सा सुहा दुहा य, जहा सुहिताए होति सुही दुहियाए दुखितो भवति, उदइओ उदइए भावे वसति एवं सेसावि, जहा जत्थाहं तत्थ मे गि, अणुयोगदारवत्तवयाए तिण्हं सदणयाणं आयभावे चेव वसति,
॥३४६॥