________________
awan
श्रीआचा संग सूत्र
पिंडे पणाध्य०
चूर्णिः
||३४७॥
IN TIHIDANADA
दव्वसेज्जाए पगतं, सा केरिसिता संजमजोगत्ति नायव्या (३०१) सुत्तालावं 'से भिक्खू वा भिक्खुणी वा.' ठाणं काउ-| स्सग्गादी, सयणीयं सेज्जा, णिसीहिया जत्थ णिवसति, चेतिज आसेविजत्ति, तं अप्पंडं० एगं साहम्मियं समुद्दिस्स च्छलणा आलावा तहेव जहा पिंडेसणाए, णवरं बहिया णीहडं छप्णी सगड वा च्छइभंगं णीणिज्जति कट्ठितो पासेहि, ओकिंचिमे उवरिं उल्लवितो, छन्नो उवरि चेव, लित्तो कुडा, एते उत्तरगुणा, मूलगुणे अढवि हणंति, घट्ठा विसमा समीकता, मट्ठा माइता, संमट्ठा पमन्जिता, संपधूविता दुग्गंधा सुगंधा कता, बंसगकडणो कम्मे अविसोहिकोडी, दूमित धूविता विसोधिकोडी, खुड्डिताई दुवारियाओ जहा पिंडेसणाए, णिण्णुक्खु णीप्पता तं अंतो वा बाहिं वा, उदए पसूयाणि कंदाणि वा जहा उप्पलकंदगा, पोमणी वा, उस्सए कुंडएम मट्टियं, तप्पोसणिया छातुं वाविज्जति, एवं मूलबीयहरियाणि, उदगप्पसूयाणि वा इतराणि वा, संजयट्ठाए णीणेज्जा, पीढं हाणपीढादी पुधभणितानि, स्थानात् अन्यस्थानं साहरति-संकामेति, दोसा ते एव, खधंति एवं खंभे पासाते दुढे वा विच्छिण्णे अट्टपारए वा, फालिहोवि कोइ विच्छिन्नो जत्थ सुप्पेज्जति, ठाती वा, अण्णतरग्गहणा चंपले वा जत्थ पुरिसो निवन्नो मादि, नान्यत्र, आगाढागाढं असिवाती अलब्भमाणो वा, आहच्च-कदाचित् स्थितः स्यात् हत्याणि ४, अविरुद्धं पागते बहुवयणं विण्हं, मुहाणि वा, कहं ?, उच्यते, अत्रापि त्रयं, आसए आलुए णवबामणमुहाणि, उच्छिते उस्सद्धं उच्चारादि, पबयणादिसु दोसा, सागारिया पामट्ठच्छगिभत्था पुरिसेहि, सागणियाए अगणिसंवट्टो सउदयाए उदगवाहा, सेहगिलाणादिदोसा, सह इत्थिताहिं सइत्थिया आतपरसमुत्था, सखुड्डत्ति खुड्डाणि चेडरूवाणि, सण्णाभूमि गच्छंति, पडते य वदंताणि, इहरहा य वाउलेंति, अह वासुट्टा सीहवग्घा सुणगा, पसू गोणमहिसादि तं, भंगमादि दोसा, एतेसु भत्तपाणाइं च दट्टुं सेहाणं भुत्ताभुत्तदोसा, आताए सेत्तं भिक्खुस्स
॥३४७॥