________________
श्रीआचारांग मूत्र
चूर्णिः ॥३४८॥
PIRIT
W अलसताए वा विसइगा वा, रोगा सोलस, आयंको जरादी, दीहघाती वा रोगा, आयको आसुघाती, कालुणपडियाए तेल्लेण वा|
। पिंडै
पणाध्य० ४ सिणाणं उवण्हाणं, कट्ठव(को)लवणगं, लोद्धं कसाए, वण्णेश हलिद्दमादी, चुण्णो छगलं इट्ठालचुण्णओ वा, पउमं कुसुंभं कुंकुमं वा, आघसंति एक्कसि, पसंति पुणो २, उबलिज्ज वा २, सीतोदगवियडेण वा उच्छोलिज्ज पहोएज, सिणाविन्जत्ति अण्णेणं, सिंचति सयं, दारुणा दारुपरिणामंति कटु परियट्रेति दारूं, अथवा उत्तराधरसंजोएण अगणिं पाडित्ता उजालेजा उकोसंति वा, उच्चावयं मणं णियच्छिज्जा, उच्चावयं अणेगप्पगारं, अकोसंतु वा मा वा, अगणिकायं उजालिजा, समणिद्धा एव एत्थ उजा, उज्जलंतो चोरा सावयं वा ण एहित्ति, अहवा सुट्ठ विज्झवितो, मा एणं दच्छित्तुं सावट्ठाहिति तेणगा एहिंति, एवं कस्सइ उज्जोओ पितो, कस्सइ अंधगारो, अनाणमेतं, कुंडले च कुंचितं, गुणो दोरादी एगतरं, मणी मणिरेव, सूत्तिए सुत्तिका, हिरण्णं मासगमाला, तरुणियं कुमारिमज्झिमवयं वा, एरिसगा मे भोतिगा आसि णं वा एरिसिगा भाणिज्जा, ण मए समाणं संचिक्खाहि, मा ण सा एजा, | कहं मम एताए सव्वं मेलतो होजा ?, अहवा सा कण्णा ताहे चिंतेति-एस मए पडुप्पजेजा, अतोण मे तं इत्थिगाति लवे सीलमंतादि, संवासा जा एतेहिं सद्धिं मेहुणं अप्पता य सेवति, धूयवियाइणिं पुत्तं पुत्तवियाई यसिन् ओरालसरीरं ते, यस्मिन् सूरो, | बच्चंसी दीप्तिवान् , जसंसी लोगकयसंपराइयपराक्रमः, आलोगदरिसणिज्जं दरिसणादेः प्रीतिजणणं उवसंपाओ उवसप्पं करेजा, आयपरतदुभयसमुत्था दोसा, तम्हा तारिसए ण ठाइयव्वं, एतं खलु तस्स भिक्खुस्स वा० सामग्गियं । इति शय्याध्ययने प्रथमोद्देशकः समाप्तः ॥
संबंधो सागारिदोसा अणुयत्तंति चेव, गाहावई नामेगे सुइसमायारे, गिम्हे चंदागादिणा समालभंति, सिसिरे अगरुणा, ॥३४८॥