________________
श्रीआचा रांग सूत्रचूणिः
||३४५ ।।
वरा हंतीति वराहं उकारतीत्यर्थः, तं अलंदिगः वा कुंडगं वा, परज्झं मणिमबमादी, विरूवरूत्रभायणाणि अणे गप्पगाराणि, भायणं अणे गप्पगारमेव, असंसट्टे हत्थे संसट्टे मत्ते चत्तारि भंगा, गच्छवासीणं चउहिंपि अण्णिसीणं चउहिंपि गिण्हंति, जाव णं संसहिं दोहिवि गहणं भंगेहिं, सुत्तादेसेण वा ३, पुहुगादी पुव्वभणिता, अप्पसत्थकम्मे अभावे, अप्पसत्शे पजवजायंति निरवसेसं, पाणतं | तकणेसरणा ४ पंचमी उवगहिता, उबगहियं भुंजमाणस्स सअट्ठाए उवणीतं, सरावं सरावमेव, डिंडिमं थडिकगं, कोसओ कोसगमेव, जस्स तं उच्चत्तंतस्स पाणीसु जो दगलेवो सोवि परिणतो सो वा दिजा, जेण वा उवणीतं सो वा देजा ५, छडा उग्गहिता परहिता, उम्गहितं दव्वं हत्थगतं, पग्गहितं दिजमाणं, एलुगविक्खंभमेतं जस्सवि अट्ठाए उग्गेहियं सोवितं नेच्छति, पादपरियावनं कंसभायणं, थिगदगलेवो पाणीसु, नत्थि दगलेवो, देवस्म नियंत्तो भावो छट्ठी ६ सत्तमी देतस्सवि जस्सवि दिजति दोहवि णियत्तो भावो, अवउज्झियधम्मिया, पुञ्चदेसे किर पुव्वण्हे रद्धं तं अवरण्हे परिविजति, साहू आगमणं च, तंपि भायणगं वा दिजा कप्पति, जिणकप्पियस्स पंचहि गहणं, थेराणं सत्तहिवि, एवं पाणएवि, चउत्थी अप्पलेवा तिलोदगादि, इच्चेतासिं सत्तण्हं पडिमाणं, गव्वो ण कायव्वो जहाऽहं एगवत्थो दुवत्थो, मिच्छापडिवन्ना वा एते, अहमेगो समाहिपडिवण्णे, तमाणा भगवतो, अन्योऽन्य समाधानार्थं । पिण्डैषणाध्ययनं प्रथमं समाप्तं ॥
संबंध- एवं भत्तपाणं गहाय ठायव्वं भोत्तव्वं वा, एतेण संबंधेणं सेज्जा आगता, सेज्जा णाम वसही, 'सेजा उग्गम उप्पायण' गाहा ( ) पमाणे अतिरित्ता, इंगाले सुभा, धूमे विसमा, कारणे वासमावसतां दो अहिगारा बसहीए, ओहे विसेसो य आहिओ, | जहा एगा मणुस्त्रजाती सच्चैव बंभणादीहिं विसेसिज्जति, एवं ओहओ सव्वेवि सेजविसोहिकारगा, विसेसो उद्देसएहिं, पढमे उग्ग
पिंडै पणाध्य०
॥ ३४५॥