SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र पिंडैषणा चूर्णिः ॥३४४॥ | गंडीता चक्कलिता, छैदेण छिन्नता, चोदगं उच्छ्रितोदया छल्ली इत्यर्थः, उच्छुसालगं गिरो, अहवा सगलं उच्छंदो फालीओबहुगीतो, चोदगं खंडाखंडी, खंडाणि दलिता, सिंबलिं वा थोवातो सिंगाउ, थाली सव्वातो चेव, पिंडो समूहो य, उज्झियधम्मियादोसा। मांसे संजमायपवयणविराहणा, कारणिगगिलाणस्सट्ठा जावइयं मंसगं दलेहि, सो य पुण सट्टो सड्डी वा फरुसंण भणेजा। खंड गिलाणणिमित्तं वा मग्गितं लोणं दिण्णं, अणाभोगेण, पुवमणिता लोणा, सेसं आलावगसिद्धं जाव बहुपरियावण्णो । दसमी पिंडेसणा समाप्ता॥ संबंधो गिलाणाहिगारे इहापि गिलाणएण वा, मिक्खणसीलो भिक्खू 'अकु भक्षणे भिक्षां भक्षन्तीति भिक्षाकाः समणादि | भणिता, गिहि पव्वइतो वा, गिलाणस्स एत्थ बेति-से हंदह णं तस्साहरह खणेध दोण्हवि तेणियं करेति, पलिउंचणया आलो| यमाणे, पिंडं संपत्तं, कहं पुण पलिउंचति ?, पित्तितस्स तित्तकटुगं भण्णति, सिंभवियस्स महुरं ण भवति, सेसेसु विवरीयं जहि|च्छियं आलोएइ, जहा गिलाणस्स सदति, कदाइ वाघातेणं ण णिजावि थोवं भत्तपाणं गिलाणे, अत्यंतो सूरो, गोणा खंधावारो हत्थी मत्ततो सूलं वा होजा, इच्चेयाइं आयतणांई-आयतणदोसाई, अपसत्थाई संसारस्स, पसत्थाई मोक्खस्स नाणादी। इमा वा सत्त पिंडेसणा, तंजहा-असंसट्ठा १ संसट्ठा २ उद्धृडा ३ अप्पलेवा ४ उवट्टियाए उग्गहिता५ पग्गहिता ६ उज्झियधम्मियागा ७, पढमा दोहिवि असंसट्ठा, सत्तुगकुम्मासा सुक्खोदणो वा, सयं जायति परो वा देति, गिलाणादिकारणेण वा इतरंपि गिण्हति, वितिया दोहिवि संसट्ठा, सुठुतरं पच्छेकम्मादोसा वज्जित्ता, ततिया पाईणादि पण्णवगदिसा गहिता, कुक्कुडीयच्छति वा, कंसरुप्पमयं वा पहडए वा अन्नंमि च्छूटं, सरगं व समयं पिच्छिगादि, पिडीया छड्डगं पलगं वा परगंसि वा, धरा भृमी, अहावराहं तंजहा mummaNaINDI ॥३४४॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy