SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ श्रीश्राचागंग सूत्र चूर्णिः २ अध्य० १ उद्देशः ॥ ७॥ | खणो पलिभागेसु य, कम्मक्खणो तदावरणिज्जाणं कम्माणं खओवसमेण चउण्डंपि सामाइयणिज्जुत्तीए, रिक्कखणे इमा) क्षणविचारः गाहा 'आलस्स मोहवण्णा.' अहवा इमो खणो भण्णति 'जाव सोतपण्णाणा अपरिहीणा' सोतस्स पण्णाणं सोयपण्णाणं, परिहाणी देसे सब्वे य, सा पुण जराए वाहिणा उबक्कमेण वा परिहाणी भवति इंदियाण, 'इच्चेतेहिं विरूवं| विविधं रूबं, विरुवं रूवं जेसिं ताणि विरूवरूवाणि, जं भणितं-नानासंठाणाणि, तंजहा-कलंच्यापुष्फसंठिए एवमादी, भावेवि | सहग्रहणसमत्थं सोतं रूबोवलद्धिखमं चक्खु एवं सेमाणिवि. विसिटुं वा रूवं विरूवं, जंभणितं णिरुवहतं, अहवा नोइंदियच्छट्ठाणि विरूवरूवाइं पण्णाणाई भवंति, जं भणितं पत्तट्ठविसयाहि, तेहिं अपरिहीणेहिं आयद्वमेव-अप्पणो अट्ठो आयट्ठो, को य सो, संजमो पंचविहो वा आयारो विसयकसायनिग्गहो वा, अहवा आयतपण्णाणं घेत्तुं, अहबा दिग्घदरिसिया आयतट्ठी, अहवा सातिअपजवसितो मोक्खो आयतो, आयतस्स अट्ठो आयतट्ठो-पंचविहो आयारो तमायतद्वं सम्म, ण मिच्छा, जं भणितं अवहितं, कहं सम्मं ?, भण्णइ-णो इहलोगट्ठयाए तवमहिद्वेति णो परलोगट्ठयाए तवमहिढेति नो अप्पाणं मणुस्सकामभोगाण हेडं, मंसवडिसगिद्धा इव मच्छा, जहावा कागिणीए हेतुं, रायिस्सरादयो अप्पकालिए मोहे मजा नरएसु उववअंति कसायविसयलोयअपरिण्णाय| दोसेणं, तम्हा एवं अपरिहीणविण्णाणो आयतद्वं सम्म अणुवसिजा-अणुसियं अणुकूलं वा वसिज्जाहि भवेरे अणुवासेज्जासित्तिबेमि । इति लोगविजयसारस्य द्वितीयाध्ययनस्य प्रथमोद्देशकः॥ | संबंधो दुविहो- अणंतरसूत्रेण तदणंतरेण य, अनंतरेण आययटुं सम्म अणुवासेज्जासित्ति, सम्म संजमे रति कुज्जा उवदेसो, |तं उबदेसे अविरत्तभावा अथायुगं वालंति, केयि-पुण विसयकसायवसं गता अध्यं वा बहुं वा कालं अहाविहारेण विहरिचा ॥५७॥
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy