________________
श्रीआचारांग सूत्र
MoraSRO
सम्यत्त्थादिक्षण:
चूर्णिः
२ अध्य० ॥५६॥
जाव परिहरंति' ब्राह्मणं सेडगमिव पुत्ता, 'सो वा तें पच्छा परिहरिज्जा' सो चेव सेड्डयओ ते पच्छा णियए परिहरति, जेवि अतिनेहेण न रोगामिभूतंपि परिहरंति, तेवि नालं ते तब ताणाए वा सरणाए वा, तुमंपि तेसिं, इच्चेवं जाणिय परिवारे पोस णो, परिहारे य अपडिपक्रवदुक्खं 'पत्तेयसात' एकेक्कं प्रति पत्तेयं दुक्वं सातं वा, तेण जाव ण परियप्ती जाव य सचिट्ठा ण य रोगित्ता जिण्णत्ता वा परिहरंति ताव 'अणभिकंतं वयं सपेहाए' न अभिक्कतो अणभिक्कतो वितिए पढमे वा | वए संजमो, अभिक्कंते वए जाब तिणि दोसा परिवात पोसणा परिहीणसद्धा, अणमिकंतेवि संबुज्झ, तेसिं परिवातादीणं दोसाणं |एगतरेणावि अपुट्ठो अभिकंतवयोवि कोयि दढसरीरो प्रव्रजारिहोजह भगवया पुवं मातापितरोपवाविता, किंच-अणमिकंतयओ 'खणं जाणाहि पंडिते' खीयत इति खणो, स तु सम्मत्तसामायियमादि, एक्केकस्स सामायियस्स चउबिहो खणो भवति, तंजहा-खेत्तखणो कालखणो कम्मखणो रिकखणो, खित्तं उड्डमहतिरियं च, उड्डलोए ततियचउत्थाण सामाइयाण खणो णस्थित्ति जं भणितं, लंभो, सम्मत्तसुत्ताणं पुण होज खणो, अहेलोएवि अहेलोइगामवजं एवं चेव, अहेलोइएसु तु गामेसु चउ| हवि खणो अस्थि, जंभणितं-लंभो, तिरिक्खलोए माणुस्सखेत्तस्स घहिं अचरित्ताणं तिण्हं खणो होजा, अंतो पण्णरससु कम्मभू| मिसु चउण्हवि लंभो, भरहं पडुच्च अद्धछब्बीसाए विसएसु होजा, तंजहा-रायगिह, विजाहरसेढीसुवि होजा, अकम्मभूमीसु पडिबजमाणयं पडुच्च सम्मत्तसुया होजा, साहारणे पुवपडिवण्णगं पडुच्च चत्तारिवि होजा, एवं अंतरदीवेसु, कालक्खणेवि ओसप्पिणीए उस्सप्पिणीए णोउस्सप्पिणीओसप्पिणीए, तिगचउत्थसामाइय जम्मणेण दोहिं संतिभावेण तीहिं, ओसप्पिणि जम्मणेण तीहि संतिभावेण दोहि, णोउस्सप्पिणि. चउत्थे पलियभागे होजा, साहारणं पडुच्च अनतरे समाकाले होज्जा, सम्मत्तसुयाणं सव्वासु समासु |
HARMA