SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीआचारांग सूत्र चूणिः २ अध्य० अपूर्वकरणादिः एयाणि जोगतियकरणतिएणं करतो अकडं करिस्सामिति मण्णमाणो अण्णेण केणति अक्रतपुव्वं जहा सुभोमेव घिजाइयाण उच्छायणं कतं, अकयपुव्वं अण्णेण खत्तिएणं , अहवा जं कयं तं कयमेव, अकयं करिस्सामि, सो एवं आयपरोभयपोसणथं हणछिदभिंदआलंपाविलुपउद्दवणाइएहिं अकयं करिस्सामीति मण्णमाणे अत्थं समजिणइ, सो एवं अत्थपरो 'जेहिं वा सद्धिं संवसति' जेहिंति मातातिहिं सएहिं एगतो सम्म वसति, ते च णं नियगा ते एव मातापिताति, मातापितरो जातमित्तं पुन्वं पोसंति, पीबगमित्तपोत्तादीहिं, वा वियप्पे, कदायी ण पोसिज जहा जारगम्भो उज्झितो अण्णेहिं पोसिजति, अदुवगम्भो विप्पजुत्तो वा, स एव पुत्तो संवड़ितो मातापितरो पोसंति, केयि अणारिया देसेहि थोवितरोवितेहिं पुत्तेहिं अकम्मसहोत्ति पिता गद्दभपालो कीरति, अण्णेसि मारित्ता खित्ते खयं खणित्ता णिक्खमंति, पसत्थवंतरो भवित्ता तं खेतं रक्खइ, ण कस्सवि अन्नस्स तत्थ उत्तारं देति, ते एवं अदुस्समाणावि जरादिदुक्खपत्तीए णालं तव ताणाए वा सरणाए वा, तुमंपि तेसिंणालं ताणाए वा सरणाए वा, एवं ता सयणो ण ताणाए, सयणाउवि धणं प्रियतरं, उक्तं च-"प्राणैः प्रियतराः पुत्राः, पुत्रैः प्रियतरं धनम् । स तस्य हरते प्राणान् , यो यस्स हरते धनम् ॥१॥ तंपिण ताणाए०,तं कहं उप्पजइ ?,भण्णइ-'उववातीतसेसेण वासे' जं तेण अहण्णहण्णिकम्मत्तेण धणं उबवजितं ततो उबातीतसेसं, जं भणितं-उवभुत्तिसेसं, णिधाणं सण्णिही, ओदणदोश्चंगादीणि विणासिव्वाणि,संनिहिसंणिचयो घृतगुडपडधण्णकप्पासादीएहिं, इह असंजते मणुस्से एगेसिं, न सम्वेसिं, असंजता वा केयि खाइकचक्कला तेर्सि कयो संचयो ?, तं च दुक्वं परिभुत्तुं भवति, कहं ?,'ततो से एगता रोगसमुप्पातासमुप्पजंति' तंमि उवज्जिते धणे एगस्स, ण सबस्स, रोगा कासाति, रोगाणं समुप्पाता रोगसमुप्पाया, सब्बरोगाणं च कुटुरोगी अवगीतोत्तिकाउं तेण भण्णति 'जेहिं वा
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy