________________
विहारादिः
श्रीआचारांग सूत्र
चूर्णिः २ अध्य० ॥५४॥
रोगपरित्ताणाए तेण एतेण पसत्थमूलगुणट्ठाणे ठाइत्ता से ण हस्साए ण रईए ण विभूसाए य अन्भुट्ठिज, ववगयहासकोऊहल्लो चत्तसरीरो इच्चेवं समुट्टितो मूलगुणेहिं पुव्वभणितेहिं संविजइ, ण केवलं मूलगुणेहिं परिण्णायकम्मो जो ण हसति, उत्तरगुणउवघातविरहितोस मुणी परिणायकम्मोत्ति अभिसमिच्चा सोचा वा तिविहकरणसावजजोगविरहितो इच्चेवं समुट्टिते अहो विहाराए, अहो दइण्णे विम्हए य, बिम्हये द्रष्टव्यः अहोसद्दो, विहारो दब्वे भावे य, दवविहरणं लोहमयं जेण उड्डिमाईणि दवाई फालिजंति, भावविहरणं पसत्थगुणमूलट्ठाणं जेण अट्ठविहकम्मखंधा विप्पदालिजंति, 'अंतरं वा खलु'त्ति अंतरं विरहो छिई, जहा कोइ सधणो पुरिसो पंथं वच्चंतो चोरेहिं चारियं अप्पाणं जाणित्ता तेसिं सुत्तमत्तपमत्ताणं अंतरं लधुं णिस्सरति, इहरहा तेसिं मुहे पडइ, एवं माणुसस्स खेत्तकालाईणि लधु अहवा नाणावरणीअंतरं लर्बु जइ ण पक्कमति तो पुणरवि संसारे पडइ, | खलु विसेसणे, किं विसेसेइ ?, मणुस्सेसु तं अंतरं भवति, ण अण्णत्थ, 'इमं ति तवसंजमवसं सपेहाए धी-बुद्धी पेहा मतीति, मुहुत्ते-मुहुत्तमवि णो पमायए, किमु चिरं कालं ?, अंतोमुहुत्तिओ उवओगो, तेण समतो, इहरहा समयमवि ण पमातए, सो तहा अतीव अतीति अञ्चेति, जं भणितं-वोलेति, सब्बयाणंजोव्वणं पियं तंपि वोलेति, भणियं च-"नइवेगसमं चंचलं च जीवितं च" ग्रहणं जहा जोव्वणं तहा वालातियावि, एवं णाऊणं अहो विहारेणं उडिओ पुणरवि अप्पसत्थं गुणट्ठाणं जं उवयंति अतिकमंति, ण बुझं 'इह पमत्ता' इधित्ति अप्पसत्थगुणमूलट्ठाणे विसयकसाएसु अहो य राओ य परितप्पमाणा कालाकाल. 'से हंता' से इति सो अप्पसत्थगुणमूलट्ठाणी हंता थावरे जंगमे, छेता हत्थपायाइ, अवराहे अणवराहे वा, रुक्खाति वा, मेत्ता |सिरउदराति फलाणि वा, लुपित्ता कसादिहि मारणे पहारे य, लुंपणासद्दो पहारे. वदृति, विलोपो गामातिघातो उद्दवणं तासो वा,
M
O
॥ ५४॥