SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ त्राजाचभाव: A श्रीआचा-||णिण्हवति, अन्नेसिपि णीयल्लगाणं साहेति, एवं ता पायं जराजिण्णं परिवदंति-समंता वदंति परिवदंति, जत्तियं तदा चिट्ठति रांग सूत्र भासंति वा, जेवि ण य परिवदंति देवतमिव मण्णंति तेवि 'णालं ते तव ताणाए वा सरणाए वा,' पर्याप्तमादिषु, पजत्तीए चूणिः | अलं वीतरागो मोक्खस्स, भृमणे अलंकृता कण्णा अलंकृतं कुलं वद्धमाणेणं एवमादी, वारणे अलं भुत्तेणं गतेण वा एवमादि, २ अध्य० | इह पजत्तीए, सो सिक्खगो पुव्वबंधुणेहेण विसीयमाणं सयमेव अप्पाणं अणुसासति, जेसिं करण विसीतई णालं ते मम ताणाए ॥५३॥ वा सरणाए वा, परेण वा भण्णति-णालं ते तब ताणाए वा सरणाए वा, जरारोगात केहिं अभिभूतस्स ताणं जहा णदिमादिएसु बुज्झमाणस्स जाणवत्तं, जेण आवति तरति जं अस्मिता णिब्भयं वसंति तं सरणं, तं पुण दुग्गं पुरं पवतो वा पुरिसे वा, तुमपि तासि णालं ताणाए वा सरणाए वा, कोइ बुड़ादि वुड़सरीरेण वा जराए अमिभूतो सो पुत्तादीणं दारिदाति अमिभृताणं वा ताणाए वा, जो पुण जराए अभिभूयति सो ण हस्साए, तेण मज्झत्थं भविदव्वं, जति हसति हस्सो भवति, किं किर एयस्स हसितेणं तित्थाणपलितस्स ?, असमत्थो य ण सक्केति हसितुं, तेण ण हस्साए, 'ण किड्डाएत्ति लंघणपहावणअफोडणघावणातिअयोग्गो भवति, जुम्नस्स वा 'ण रतीए'त्ति विसयरती गहिता, हसितललितउवगृहणचुंबणादीणि तेसिं अयोग्गो 'ण विभूसाए'त्ति जति विभूसेति आभरणादीहिं तो हसिजति, भणियं च-"ण तु भूषणमस्य युज्यते, न च हास्यं कुत एव विभ्रमः । अथ | तेषु प्रवर्तते जतो, धुवमायाति परां प्रपञ्चनाम् ॥१॥ अत्थो धम्मो कामो तिणि य एयाई तरुणजोग्गाई। गतजुन्धणस्स पुरि-| | सस्स होति कंतारभूताई ॥ २॥ गतं अप्पसत्यगुणमूलट्ठाणं । इदाणिं पसत्थगुणमूलट्ठाणं, गाते 'इवेवं समुट्टिते अहो विहाराएं | इति एवं इच्चत्र, जाणित्ता वक्सेसं, किमिति, पत्तेयं सुभासुभा कम्मा, फलविवागं, अहवा जतो एवं ते मुहिण अलं जरमरण
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy