________________
PATI
वृद्धत्वावगातः
श्रीआचा
स्सभावे से इंदियाणि अणुवलद्धि जणंति, तंजहा-णो सुणेति, उच्चेहिं सुणेति वा, एवं सेसेहिवि इंदिएहिं, अहवा मूढभावो जह जह रांग सूत्र
इंदिएहिं परिहीयति तह तह तदत्थेहिं सजइ, सो एवं वुड्ढने मूढसभावो पायं लोगस्स अवगीओ भवति, किंच-'जेहिं वासद्धिं चूर्णिः
संवसई' (६५-१०५) ते हि मित्तादिविभासा, जेहिवि सद्धिं संवसइ भजादिएहिं तेहिंपि अवगीतो भवति, किं पुण परेसिंति?, २ अध्य० ॥५२॥
अप्पावि अप्पणो अवगीतो भवति, 'बलिसंततमस्थिशेषितं, शिथिलस्नायुकृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? ॥१॥"एगता, ण सव्वया, णियगा-भजादि 'पुव्व'मिति ते पढमं पच्छा अण्णो जणवओ जेसिं पुवं अट्ठाए सयतं अजिणणपरो आसी ते पढ़मं परिवडंति, अहवा जे पुव्वं देवमिव मण्णिताइया ते संपदं तं णिरुवगारित्ति सत्तुमिव मन्नति, भणियं च-"होइ जणसण्णिओ बाहिरो य०" परिवादो णाम परिभवो, दिद्रुतो-एगंमि गामे एक्को कोडुबिओ धणमंतो बहुपुत्तो य, सो ||
वुड्ढीभूतो पुत्तेसु भरं संणसति, तेहि य पजायपुत्तभंडेहिं पुत्तेहिं भजाओ भणियाओ एवं उचलणण्हाणोदगभत्तसेजमादीहि पडि(U यारिज्जइ, ताओ य कंचि कालं पडियरिऊण पच्छा पुत्तभंडेहिं वड्ढमाणेहिं पच्छा सणियं सणियं उबयारं परिहावेउमारद्धाओ,
कदायि देति कदायि ण देति, सो झूरदि, पुत्ता य णं पुच्छंति, सो भणइ-पुरपुबुत्तं अंगसुस्वसं परिहायंति, ताहे ते ताओ बहुगाओ खिज्जति, पुणो पुणो निब्भत्थमाणी श्रो, पुणो अम्हे णिक्कज्जोवगस्स थेरस्स एयस्स तणएणं खलियारिज्जामो ताहे| ताओ रुट्टाओ सुट्ट्यरं न करेंति, पच्छा ताहिं संपहारेऊणं अपरोप्परं भणंति पतिणो-अम्हे एयस्स करेमो विणयपवत्ति, एसो निण्हवति, कतिवि दिवसे पडियरिओ पुच्छिओ किंचि, ते इदाणिं करेंति ?, ताहे तेण पुचिल्लगरोसेणं भण्णइ-हा ण मे किंचिवि करेंति, कइतवेण वा, ताहे तेहिं बुच्चइ-विवरीतीभूतो एम थेरो, जइवि कुव्वति तहवि परिवदति, एस कयग्धो, कीरमाणेवि
HIROImmu
amIIIIIIMITHILARITAMARHI ADIANRAPARIHAREPARATAPPINSIGAIIAN
॥५२॥
AURAR