SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ PATI वृद्धत्वावगातः श्रीआचा स्सभावे से इंदियाणि अणुवलद्धि जणंति, तंजहा-णो सुणेति, उच्चेहिं सुणेति वा, एवं सेसेहिवि इंदिएहिं, अहवा मूढभावो जह जह रांग सूत्र इंदिएहिं परिहीयति तह तह तदत्थेहिं सजइ, सो एवं वुड्ढने मूढसभावो पायं लोगस्स अवगीओ भवति, किंच-'जेहिं वासद्धिं चूर्णिः संवसई' (६५-१०५) ते हि मित्तादिविभासा, जेहिवि सद्धिं संवसइ भजादिएहिं तेहिंपि अवगीतो भवति, किं पुण परेसिंति?, २ अध्य० ॥५२॥ अप्पावि अप्पणो अवगीतो भवति, 'बलिसंततमस्थिशेषितं, शिथिलस्नायुकृतं कडेवरम् । स्वयमेव पुमान् जुगुप्सते, किमु कान्ता कमनीयविग्रहा? ॥१॥"एगता, ण सव्वया, णियगा-भजादि 'पुव्व'मिति ते पढमं पच्छा अण्णो जणवओ जेसिं पुवं अट्ठाए सयतं अजिणणपरो आसी ते पढ़मं परिवडंति, अहवा जे पुव्वं देवमिव मण्णिताइया ते संपदं तं णिरुवगारित्ति सत्तुमिव मन्नति, भणियं च-"होइ जणसण्णिओ बाहिरो य०" परिवादो णाम परिभवो, दिद्रुतो-एगंमि गामे एक्को कोडुबिओ धणमंतो बहुपुत्तो य, सो || वुड्ढीभूतो पुत्तेसु भरं संणसति, तेहि य पजायपुत्तभंडेहिं पुत्तेहिं भजाओ भणियाओ एवं उचलणण्हाणोदगभत्तसेजमादीहि पडि(U यारिज्जइ, ताओ य कंचि कालं पडियरिऊण पच्छा पुत्तभंडेहिं वड्ढमाणेहिं पच्छा सणियं सणियं उबयारं परिहावेउमारद्धाओ, कदायि देति कदायि ण देति, सो झूरदि, पुत्ता य णं पुच्छंति, सो भणइ-पुरपुबुत्तं अंगसुस्वसं परिहायंति, ताहे ते ताओ बहुगाओ खिज्जति, पुणो पुणो निब्भत्थमाणी श्रो, पुणो अम्हे णिक्कज्जोवगस्स थेरस्स एयस्स तणएणं खलियारिज्जामो ताहे| ताओ रुट्टाओ सुट्ट्यरं न करेंति, पच्छा ताहिं संपहारेऊणं अपरोप्परं भणंति पतिणो-अम्हे एयस्स करेमो विणयपवत्ति, एसो निण्हवति, कतिवि दिवसे पडियरिओ पुच्छिओ किंचि, ते इदाणिं करेंति ?, ताहे तेण पुचिल्लगरोसेणं भण्णइ-हा ण मे किंचिवि करेंति, कइतवेण वा, ताहे तेहिं बुच्चइ-विवरीतीभूतो एम थेरो, जइवि कुव्वति तहवि परिवदति, एस कयग्धो, कीरमाणेवि HIROImmu amIIIIIIMITHILARITAMARHI ADIANRAPARIHAREPARATAPPINSIGAIIAN ॥५२॥ AURAR
SR No.600285
Book TitleAcharang Churni
Original Sutra AuthorJindasgani Mahattar
Author
PublisherRushabhdevji Keshrimalji Shwetambar Samstha
Publication Year1941
Total Pages384
LanguageSanskrit
ClassificationManuscript & agam_acharang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy