________________
श्री आचा रांग सूत्रचूर्णिः
२ अध्य०
।। ५१ ।।
पलिओ माई, धम्मचरणं पडुच्च जहणणेणं अंतोमुहुत्तं उकोसेणं पुचकोडी देभ्रूणा, धम्मचरणेणं अहिगारो, असंजयाणं अधम्मं चरमाणाणं मोहा जंति राईओ, ण य विसयसुहामिलासिणोऽवि सव्वे इच्छिते अत्थे साधेंति, अकतत्था चेव उवरमंति, ण य अकुसल समजियस्स पावस्स विवागं बुज्यंति, जेऽवि दिग्वाउया भवंति तेऽवि जराभिभूया मतकतुल्ला भवंति तंजह 'सोतप्प
हि' अहवा सो भोगविणिविचित्त लोगो इंदियपरिहाणि न बुज्झइ, तंजहा 'सोतप्पण्णाणेहिं परिहाय माणेहिं' सुव्वति जेण पन्नाणेण सोयपण्णाणं तं सोतग्गहणा दबिंदियं पण्णाणग्रहणा भाविंदियं, तत्थ अभिघातेण रोगेण वा दबिंदियं हीयति वाण वा चक्खुसोवितिमिरे अक्खिरोगअभिघातेहि घाणस्स पूयाणासद्धेयणउवघातादिहि जिन्भाण पंतपुद्गलादिणा उबग्घातेण, एवं फासेवि, परिहाणी देसे सब्वे य, देसे उच्चेण सुणेइ, सच्चपरिहाणीए ण किंचि सुणेति, एवं सेसेहिवि, एत्थ संयोगा काय व्वा तंजहा -कायसो ते ण सुणेइ पोत्तेहि य, केइ सोतेण घाणेहि य, एत्थ दस दुगसंजोगा दस तियसंजोगा पंच चउक्कसंजोगा एगो पंचगसंजोगो, असंखिजवासाउया अपरिहीणेहिं कालं करेंति, संपति तित्थं पुण वासमयाउगेसु पवेदितं, वाससयाउआवि जहा तारुण्णए सोएहिं पयोयणं करेंति ण तहा थेरत्तणे, एवं परिहायमाणे 'अभिकतं च वयं सपेहाए' जरं मृत्युं वा पहुच अभिमुखं तं - कम्मं पेहाए, वयो तिविधो, तंजहा- पढमो मज्झिमो पच्छिमो, वरिससयायुगस्स पुरिसस्स आयुगं तिधा करेति, ताओ पुण दस दसाओ, एकेक्को वओ साहिया तिन्नि दसा, खणे खणे वडूमाणस्स छायाबलपमाणातिविसेसा भवंति जात्र चउत्थी दसा, तेण परं परिहाणी, भणियं च - "पंचामगस्स चक्खु, हायती मज्झिमं वयं । अभितं सपेहाए, ततो से एति मूढतं ॥ १ ॥ " तओ पढमत्रयाओ अतीतो मज्झिमस्स एगदेसे पंचमीदसाए वद्यमाणस्स इंदियाणि परिहार्यंति, एगया, न सब्वया, मोहो- अण्णाणं मूढ
श्रोतादिहातिः
॥ ५१ ॥