________________
कालाकालीस्थानादिः
श्रीआचा-U | जस्स कालो अहो राती वा, मज्झदेसे जाव मज्झण्हो ताव हलाइ वहति, सो तेसिं कालो, अवरण्हो अकालो, एवं अन्नेसुवि चित्त- रांग सूत्र
तकम्मादिसु दिवसो कालो, राई अकालो, जाव जस्स कम्मस्स कालो, स तु जहा काले तहा अकालेवि पवत्तइ, सम्मं उत्थाय चूर्णिः २ अध्यक
समुत्थाय अत्थसंग्रह प्रति, जहा चारुदत्तो सोलसहिरण्णकोडिविणासणं तस्स अजिणणहेउं मातुलएण समग्गो परिहिंडितो अत्थ
लोभेण, मम्मणवणिओ वा एत्थ दिद्रुतो, सो अकालेवि कम्मं करेइ, वासे पड़ते णदीए पुण्णाए, 'संजोगट्ठी'ति भञ्जत्थी ॥५०॥
| रजातिविभवसंयोगट्ठी वा, सद्दादिविसयसंयोगा, तंजहा-गंधव्ववीणाविहंचिसद्दे इत्थिवत्थाभरणादिरूवे मणुण्णा गंधा घाणे इट्ठा रसा रसे इत्थिसिज्जाइ फासे 'अत्थालोभी' उकखणइ, अच्चत्थं वा अत्थालोभी 'आलुंपति' अग्गे संजमादि सयं करेत्ता पच्छा भीआणं वत्थादि आलुपति पडच्छोडणं वा करेति, जत्तियाई चोरविहाणाई ताई करेइ, उस्सोवणाइ चोरविजाहि य 'सहसकारे'त्ति साहसं करेइ, पुवावरं अगणेंतोतंजहा-दव्यग्गाहित्तं रायभंडागारे, अह डज्झति रायादिवंधं वा करेइ अत्थलोभेणं, विण्णाणत्थे णातादिसु वा सद्दादिसु वा विसएसु विणिविट्ठ चित्तं विणिविट्ठचित्ते, पढिाइ य-'विणिविट्ठचिट्ठे' मातादिआयणिमित्तं च विसएसु तदजणे य विणिविट्ठा जस्स कातियातिचिट्ठा स भवति विणिविट्ठचिट्ठो एत्थ सत्थे पुणो, उवज्जणे इंदियादिसु | वा सत्तो रत्तो मुच्छितो गिद्धो गढितो अज्झोववण्णो, तहिं कालाकालसमुट्ठाणादिएसु पब्यत्तमाणो 'पुणो पुणो'त्ति अणेगसो तेसु कम्मेसु पवत्तमाणो छक्काइयवहं करेइ, पढिाइ य 'एत्थ सत्थे पुणो पुणो', इह रायचोरादि सासिजति परलोए नरगादिसु, अहवा सो एवं चिट्ठमाणो कायाणं सत्थं भवति, जं भणितं घातारो, जंपि सो चिरं जीविस्सामि अत्थोवजणं करेइ तंपि अणेगंतो, 'अप्पं च खलु आउं' अप्पमिति सोवकमाण, ण दिग्धं, चसद्दो अविगियजीविणो दिग्धंति, केसिंचि उकोसेणं तिण्णि
॥५०॥